SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०८ भगवतीसूत्रे तत्स्थानानां च सर्वेभ्योऽल्पत्वात् 'भवणवासिदेवपवेसणया असंखेज्जगुणा' वैमानिकदेवप्रवेशनकापेक्षया भवनवासिदेवमवेशन कानि असंख्येयगुणानि भवन्तिा एवमेव ' वाणमंतरदेवपवेसणया असंखेनगुणा' भवनवासिदेवप्रवेशनकापेक्षया वानव्यन्तरदेवप्रवेशनकानि असंख्यातगुणानि भवन्ति, विन्तु 'जोइसियदेवपवेसणया संखेज्जगुणा' वानव्यन्तरदेवप्रवेशनकापेक्षया ज्योतिपिकदेवप्रवेश कानि संख्येयगुणानि भवन्तीति ॥ १६ ॥ नैरयिकादि प्रवेशनकाल्पबहुत्वादिवक्तव्यता मूलम्-" एयरल णं भंते ! नेरइयपवेसणगस्त, तिरिक्खजोणियपवेसणगस्त, मणुस्सपवेसणगस्ल, देवपवेसणगस्स य कयरेकयरेहितो जाव विलेलाहिया वा ? गंगेया ! सव्वत्थोवा मणुस्लपवेसणया, नेरइयपवेसणया असंखेज्जगुणा, देवपवेसणया असंखेज्जगुणा तिरिक्खजोणियपवेसणया असंखेज्जगुणा ॥ सू० १७॥ रहे हुए जीव बहुत कम-सब देवप्रवेशनकों की अपेक्षा अल्प होते है। 'भवणवासि देवपवेसण या असंखेजगुणा' वैमानिक देव प्रवेशनककी अपेक्षा भवनवासी देव प्रवेशतक असंख्यात गुणे हैं, इसी तरहसे " वाणमंतरदेवषवेसणया असंखेज्जगुणा' भवनवाली देव प्रवेशनकी अपेक्षा वानव्यन्तरदेवप्रवेशनक असंख्यात गुणे है। किन्तु 'जोइ. सियदेवपवेसणया संखेज्जगुणा' ज्योतिषिक देवप्रवेशनक वान व्यन्तर देव प्रवेशनकी अपेक्षा संख्यात गुणे हैं ।। स्कू०१६॥ કે બધા દેવપ્રવેશનકે કરતાં વૈમાનિક દેવપ્રવેશનકમાં જનારા છે તથા તેમાં रना। छ। माछा डाय छे. "भवणवासिदेवपवेसणया असंखेज्जगुणा " વૈમાનિક દેવપ્રવેશનક કરતાં ભવનવાસી દેવપ્રવેશનક અસંખ્યાત ગણું હોય छ. मेरा प्रमाणे "वाणमंतरदेवपदेसणया असंखेज्जगुणा" मनवासी है. પ્રવેશનક કરતાં વાનન્તર દેવપ્રવેશનક અસંખ્યાત ગણું હોય છે પરંતુ " जोइसियदेवपवेसणया संखेज्जगुणा" पान०य-२ ३५३शन ४२ai यतिષિક દેવપ્રવેશનક સંખ્યાત ગણું હોય છે. સૂ ૧૬
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy