SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ५९४ भगवती सूत्रे एषु सर्वेषु कल्पोपपन्नकदेवमवेशनकानां भेदा बहवः ( द्वादश ) सन्तीति ते संक्षेपेण प्रदश्यन्ते -- द्वादशदेवलोकमङ्गानां समुच्चयराशिकोष्ठकम् ** एकसंयोगे भङ्गाः द्वादश एकैकस्मिन् देवलोके द्वयोर्युगपद्गमने द्वादशैव द्विक्संयोगे भङ्गाः पट्पष्टि त्रिसंयोगे भङ्गाः विंशत्यधिकद्विशते चतुष्कसंयोगे भङ्गाः पञ्चनवत्यधिकचतुःशतानि पञ्चकसंयोगे भङ्गाः द्विनवत्यधिकशतत्रयम् पट्कसंयोगे भङ्गाः चतुर्विंशत्यधिकनवशतानि सप्तकसयोगे भङ्गाः द्विनवत्यधिकसप्तशतानि अष्टकसंयोगे भङ्गाः पञ्चनवत्यधिकचतुःशतानि नवसंयोगे भङ्गाः विंशत्यधिकद्विशते दशकसंयोगे भङ्गाः पटूपष्टिः एकादशसंयोगे भङ्गाः द्वादश द्वादशसंयोगे भङ्गः एकः ... सर्वसंमेलने भङ्गाः सप्ताधिकसप्तत्रिशच्छतानि or द्वादश देवलोकानां भङ्गाः प्रदर्शयन्ते-एकस्य जीवस्य एक संयोगे द्वादश द्वयोरेकैकस्मिन् स्थाने युगपङ्गमने द्वादश द्वयोर्द्धकसंयोगे भङ्गाः **** ... **** N 0.00 १२ १२ ६६ २२० ४९५ ३९२ ९२४ ७९२ ४९५ २२० ६६ १२ १ ३७०७ सर्वे अष्टाधिकसप्ततिभङ्गाः प्रवेशनक विजयादि के भेद से पांच ५ प्रकार का है इन सब प्रवेशनक में कल्पोपपन्नक देव प्रवेशनकों के भेद बहुत (११) हैं वे संक्षेप से टीका दिये हुवे कोष्टक में दिया हैं- जिज्ञासु वहां से समझ लेवें द्वादश देवलोकोंके भङ्ग इस प्रकार से हैं एक जीव के एक संयोग में दोके एक एक स्थान में एक साथ जाने Ww ow १२ १२ ६६ ||| 99 में વિમાન ધ્રુવપ્રવેશનક વિજય વગેરેના ભેદથી પાંચ પ્રકારનુ છે. આ ધાં પ્રવેશતકામાંથી કપાપપન્તક દેવપ્રવેશનકેાના ભેદ વધારે (૧૨) ખતાવવાના કાઠી ટીકામાં સશ્ચિમમાં ખતાવવામાં આવેલ છે તે જીજ્ઞાસુઓએ ત્યાંથી સમજી લેવું. છે, તે ખાર દેવલાકના ભંગ આ પ્રમાણે છે એક જીવના એક સર્ચંગમાં અને પ્રત્યેક સ્થાનમાં એક સાથે જવાથી ७८ १२ भंग १२ ૧૨ ભગ ર "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy