SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिको टीका श०९ उ०३२ सू० १६ देवप्रवेशनकनिरूपणम् २९६ ___ अध चतुःसंयोगि भङ्गानाह-' अहवा जोइसिएमु य भवणवासिमु य वाण मंतरेसु य वेमाणिएस होज्जा' अथवा ज्योतिपिकेषु च भवनवासिपु च वानव्यन्तरेषु च वैमानिकेषु च भवन्ति ? । __अंथ देवप्रवेशनकविपये विशेष प्रदर्शयति-भवनातिदेवप्रवेशनकम् अनुरकुमारादिदशविधम् १० वानव्यन्तरदेवप्रवेशनकं पिशाचाद्यष्टविधम् ८! ज्योतिपिकदेवमवेशनकं चन्द्रादिपञ्चविधम् ५। वैमानिक देवप्रवेशनकं कल्पोपपन्नककल्पातीतभेदेन द्विविधम् २। तत्र कल्पोपपन्नकदेवप्रवेशनकं सौधर्मादिभेदेन द्वादशविधम् १२। कल्पातीतदेवप्रवेशनकं ग्रैवेयकानुत्तरविमानभेदेन द्विविधम् । तत्र-ग्रैवेयकदेवप्रवेशनकं 'हिहिमा हिट्ठिमा' इत्यधस्तनाधस्तनादि भेदेन नवविधम् ९। अनुत्तरविमानदेवप्रवेशनकं विजयादिभेदेन पञ्चविधम् ५। इनका चतुःसंयोगी भंग इस प्रकारसे हैं-'अहवा जोइसिएसु य भवणवासिसु य वाणमंतरेसु य वेमाणिएसु य होज्जा' अथवा ज्योतिषिकोंमें,भवनवासियों में, वानव्यन्तरों में और वैमानिकों में होते हैं १ देव प्रवेशनक के विषय में विशेष कथन इस प्रकार से है भवन पतिदेवप्रवेशनक असुरकुमारादि के भेद से १० प्रकार का है, वानव्यन्तरदेवप्रवेशनक पिशाचादिक के भेद से आठ-प्रकार का है, ज्योतिषिकदेव प्रवेशनक चन्द्रादिक के भेद से पांच प्रकार का है वैमानिकदेवप्रवेशनक कल्पोपपन्नक और कल्पातीत के भेद से दो प्रकार का है। इसमें कल्पोपपन्नक देवप्रवेशनक सौधर्मादिक के भेद से १२ प्रकार का है-तथा कल्पातीत देव प्रवेशनक ग्रेवेयक और अनुत्तर विमान के भेदसे दो प्रकार का है इनमें ग्रैवेयक देवप्रवेशनक "हिटिमा हिटिमा" इसके अनुसार अधस्तनाधस्तनादि के भेद से नौ प्रकार का है, अनुत्तरविमानदेव हवे तेमन यतु ४सय १ ५४८ ४२वामा मा छ-" अहवा जोइसिएसु य, भवणवासीसु य वाणमंतरेसु य, वेमाणिएसु य होज्जा " (१) अथवा તેઓ યે તિષિકેમાં, ભવનવાસીઓમાં, વાનધ્યન્તરમાં અને વૈમાનિકમાં ઉત્પન થાય છે. દેવપ્રવેશનકના વિષયમાં વિશેષ કથન નીચે પ્રમાણે છે – ભવનપતિદેવ પ્રવેશનક અસુરકુમારાદિના ભેદથી ૧૦ પ્રકારનું છે. વાનવતર દેવપ્રવેશનક પિશાચાદિકના ભેદથી ૮ પ્રકારનું છે તિષિક દેવપ્રવેશનક ચન્દ્રા દિકના ભેદથી પાંચ પ્રકારનું વૈમાનિક દેવપ્રવેશનક કલ્પ૫નક અને કપાતીતના ભેદથી બે પ્રકારનું છે. તેમાંથી કપપપનક દેવપ્રવેશનક સૌધર્માદિકના ભેદથી ૧૨ પ્રકારનું છે તથા કલ્પાતીત દેવપ્રવેશનક દૈવેયક અને અનુત્તર વિમાનના Rथा मे २नु छ. माथा अवेयर प्रवेशन " हिद्विमा हिद्विमा " આ અનુંસાર અધસ્તનાધસ્તનાદિને ભેદથી નવ પ્રકારનું છે. અને અનુત્તર
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy