SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भंगततीन किना, पञ्चेन्द्रियेषु भवेत् ? भगवानाह-'गंगेया ! एगिदिएमु वा होज्या जाप पंचिदिएस वा होज्जा' हे गाङ्गेय । एकः खलु तिर्यग्योनिकस्तिर्ययोनिकमवेशन केन प्रविशन् एकेन्द्रियेषु वा भवति, यावत्-द्वीन्द्रियेषु वा, त्रीन्द्रियेषु वा, चतुरिन्द्रियेषु वा, पञ्चन्द्रियेवु वा भवति, अत्र च-एकस्य तिर्यग्योनिकस्य क्रमेण एकेन्द्रियादिपु पश्चसु पदेपु उत्पादे पञ्चभगा भवन्ति ।। — तथाहि--एक एकेन्द्रियेषु १, एको द्वीन्द्रियेषु २, एकः त्रीन्द्रियेषु ३, -एकः चतुरिन्द्रियेषु ४, एकः पञ्चेन्द्रियेषु ५, इति सर्वे पश्चभङ्गाः ५। तत्र घ एकेन्द्रियेषु एकस्तिर्यग्योनिको यद्यपि कदाचिदपि उत्पद्यमानो न दृश्यते नवोप'लभ्यते। असंख्यातानामनन्तानामेव • तत्र प्रतिसमयमुत्पत्तिसंमवात , तथापि देवादिभ्यो निम्मृत्य यस्तत्रोत्परते तदपेलबैकोऽपि लभ्यते एवं एतदेव च प्रवंशनकयुच्यते तदपेक्षया एको जीयोऽपि लभ्यते । यद् विजातीयेस्य आगत्य अथवा चौ इन्द्रियों में होता है ? या पंजेन्द्रियलियनों में होता है ? यहां पर एक तिर्यग्योनिक जीव के क्रमशः एकेन्द्रियादि पांचपदों में उत्पाद होने में ५ भंग होते हैं। जो इस प्रकार से हैं-एक एकेन्द्रियों में १, अथवा एक द्वीन्द्रियों में २, अथवा एक तेइन्द्रियों में ३, अथवा एक चार इन्द्रियों में ४, अथवा एक पंचेन्द्रिों में ५ ये सब ५ (पांच) भंग हैं। यद्यपि, एक तिर्यग्योनिक जीव एकेन्द्रियों में कदाचिदपि उत्पन्न होता हुआ दिखलाइ नहीं देता है क्यों कि अनन्त जीवों का ही प्रतिसमय वहां उत्पाद होता रहता है-फिर भी जो यहाँ पर एक भंग कहा गया है-वह देवादिपर्याध ले निकल कर जो वहां उत्पन्न होता है उस अपेक्षा से कहा गया है। इसी का नाम तो प्रवेशनक है जो विजातीय ત્રિન્દ્રિમાં ઉત્પન્ન થાય છે? કે ચતુરિન્દ્રિમાં ઉત્પન્ન થાય છે? કે પંચેન્દ્રિયમાં ઉત્પન્ન થાય છે? । मडावीर प्रभुना उत्त२-3 गेय ! (१) ते न्द्रियामा मथवा (२) विन्द्रियामा ४५4 (3) श्रीन्द्रियामा अथवा (४) यतुलन्द्रयमा गय (५) પંચેન્દ્રિમાં ઉત્પન્ન થાય છે. આ રીતે અહીં એક જીવના તિર્યંચનિક પ્રવેશનકમાં પાંચ ભંગ કહ્યા છે. જો કે એક તિર્યચોનિક જીવ એકેનિદ્રામાં કદી પણ ઉત્પન્ન થતો દેખાતું નથી, કારણ કે પ્રતિસમય ત્યાં અનંત જીવેને ઉત્પાદ થતું રહે છે-છતાં પણ અહીં એક જીવને એકેન્દ્રિયમાં જે ઉત્પાદ 'બતાવ્યું છે તે દેવાદિ પર્યાયમાંથી નીકળીને જે જીવ ત્યાં ઉત્પન્ન થાય છે તે જીવની અપેક્ષાએ બતાવવામાં આવ્યું છે. વિજાતીય પર્યાયમાંથી (અન્ય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy