SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ प्रमेयमन्द्रिका टी श०९ उ३२ सू० १२ भवान्तरप्रवेशनकनिरूपण १-५-६-७ १-३-४-५-६ १-३-४-५-७ सर्वे-२० १-३-४-६-७ पञ्चकयोगे पञ्चदश भङ्गाः १-३-५-६-७ १-२-३-४-५ १-४-५-६-७ १-२-३-४-६ १-२-३-४-७ षट्कयोगे पड्भङ्गाः। १-२-३-५-६ १-२-३-४-५-६ १-२-३-४-५-७ १-२-३-५-७ १-२-३-४-६-७ १-२-३-६-७ । १-२-३-५-६-७ १-२-४-५-६ १-२-४-५-६-७ १-२-४-५-७ १-२-४-५-६-७ १-२-४-६-७ १-२-५-६-७ सर्वे--६ सप्तसं योगी एको भङ्गः रत्नप्रभादारभ्य अधःसप्तमीपर्यन्तमिति १॥ सर्वे-१-६-१५-२०-१५-६१-६४ चतुष्पष्टिभंङ्गा भवन्तीति । । अथ गाङ्गेयानगारस्य सप्तपृथिवी सम्बन्धिनो भङ्गाः मुखपवोधाय संक्षेपेण प्रदर्श्यन्ते ॥ समुच्चयेन एकजीवस्य एकैकपृथिवीसंयोगे सप्त भङ्गाः ७ द्वयोर्जीवयोयौंगपद्येन एकैकपृथिवीगमनेन एकसंयोगिभङ्गा अपि सप्तैव ७ गांगेय अनगार के अच्छी तरह से सात पृथिवीसंबंधी भंगों का बोध हो जावे इस ख्याल से संक्षेप से उन सातपृथिवीसंबंधी भंगों को प्रकट किया जाता है एक जीवक भंग-एक एक पृथिवी के संयोग में समुच्चय से एक जीव के ७ भंग होते कहे गये हैं। ગાંગેય અણગારને સાત પૃથ્વી સંબંધી ભંગાને ખ્યાલ આપવા માટે સાત પૃથ્વી સંબંધી ભંગને સ ક્ષિપ્તમાં પ્રકટ કરવામાં આવે છે– એક જીવના ભંગ–એક એક પૃથ્વીના સંયોગમા સમુચ્ચયની અપેક્ષાએ એક જીવના ૭ ભંગ કહ્યા છે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy