SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २३० भगवतीसो कानि अष्टशतानि ( ८०५ ) चतुष्कस योगेत्वेकादशशतानि नवत्यधिकानि ११९० पञ्चकसं योगे पुनः पञ्चचत्वारिंशदधिकानि नवशतानि ९४५। पटकस योगे तु द्विनवत्यधिकानि त्रीणि शतानि ३९२ । सप्तकसं योगे पुनः सप्तपष्टिः ६७ । एतेषां च सर्वेषां मेलने अष्टपञ्चाशदधिक पत्रिंशच्छत भङ्गा भवन्ति ७+२५२+८०५ +११९०-९४५+३९२+६७-३६५८ ।। मू०११ ॥ __ असंख्यात नैरयिकाणां कोष्ठकम् । असंख्यातानाम्-एकसंयोगे द्विकसंयोगे २५२ त्रिकसंयोगे ८०५ चतुष्कसंयोगे ११९० पञ्चकसंयोगे ९४५ पट्कसयोगे ३९२ सप्तकसंयोगे ६७ सर्व र मेलने ३६५८ | उत्कृष्टेन नारकप्रवेशनकवक्तव्यता । मूलम्--" उक्कोलेणं भंते ! नेरड्या नेरइयपवेसणएणं पुच्छा ? गंगेया ! सव्वे वि ताव रयणप्पभाए होज्जा७ । अहवा रयणप्पभाए य सक्करप्पभाए य होज्जा, अहवा रयणप्पभाए य, वालयप्पभाए य होज्जा२, जाव अहवा रयणप्पभाए य, अहे. प्रमाणों की वृद्धि होती है-वह इस प्रकार से-दिकस योग में २५२, त्रिक सयोग में ८०५, चतुष्कस योग में ११९०, पंचकसंयोग में ९४५, षट्रक में ३९२, और सप्तक संयोग में ६७ इस प्रकार ये सब जुड़ने पर ३६४८ होते हैं । मू० ११॥ થાય છે. બ્રિકસ ચેગમાં ૨૫૨ ભંગ, ત્રિકસંગમાં ૮૫ ભંગ, ચતુષ્કસગમાં ૧૧૯૦ ભંગ, પંચકસંગમાં ૯૪પ ભંગ, ષકસંગમાં ૩૯૨ ભંગ અને સસકસ એગમાં ૬૭ ભંગ થાય છે. તે બધાને સરવાળો કરવાથી કુલ ૩૬૫૮ ભંગ થઈ જાય છે. જે સૂ ૧૧ છે
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy