SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ प्रेमैयचन्द्रिका टीका शे० ९ उ० ३२ सू० ११ भवान्तरप्रवेशनकनिरूपणम् २२९ सत्तमाए होज्जा' गावत् असंख्यातानां नरयिकागां सप्तकसं योगस्य पश्चिमा अन्तिम आलापकस्तु-अथवा अस ख्येगा रत्नप्रभायाम् , अमस्येयाः शर्क राप्रभा. याम् , अस ख्येयाः वालुकाप्रभायाम् , असंख्येयाः पङप्रभायाम् , अस ख्येयाः धृमप्रभायाम् , असंख्येयास्तमःप्रभायाम् , अस ख्येया अधःमप्तम्यां भवन्ति । एवं च संख्यातप्रवेशनकवदेवैतदसंख्यातप्रवेशनकं वाच्यम् नवरमिहास ख्यातपदं द्वादशमभिधीयते, अत्र संख्यातपदस्यापि ग्राह्यत्वात् ) तत्रास ख्यातनैरयिकाणाम् अष्टपञ्चाशदुत्तर पदशताधिकत्रिसहस्त्रभङ्गाः (३६५८) भवन्ति, तथाहिअसख्यातानामेकत्वे सप्तैव ७ । द्विकसं योगादौ तु विकल्पप्रमाणानां वृद्धिर्भवति, सा चैवम् द्विकसं योगे द्विपश्चाशदधिकं शतद्वयम् ( २५२ ) त्रिक्संयोगे पञ्चाधिअसंखेज्जा अहे सत्तमाए होज्जा ) इम सूत्रपाठ को कह रहे हैं अथवा असंख्यात नैरयिक रत्नप्रभा में होते हैं, असंख्यात नैरयिक शर्कराप्रभा में होते हैं, असंख्योत नैरयिक वालुकामभामें होते हैं, असंख्यात नैरयिक पंकप्रभा में होते हैं, असंख्यात नैरयिक धृमप्रभा में होते हैं, असंख्यात नैरयिक तमाप्रभा में होते हैं और असंख्यात नैरयिक अध: सप्तमी पृथिवी में होते हैं । इस तरह से सह्यात नैरयिक प्रवेशनक की तरह ही असंख्यात नैरयिक प्रवेशनक कहना चाहिये-परन्तु यहां १२ वें असंख्यातपद को लगो कर कथन किया गया है। क्योंकि संख्यात पद भी यहां ग्राह्य हुआ है । तथा-असंख्यात नैरयिकों के जो ३६५८ भंग हो गये हैं। वे इस प्रकार से होते हैं-असह्यात नैरयिकों के एकत्वसंयोग में ७ मंग होते हैं, तथा द्विक संयोग आदि में विकल्प खेज्जा रयणप्पभाए, अस खेजा सकरप्पभाए, जाव अस खेज्जा अहे सत्तमाए' होज्जा" अथवा मध्यात ना२ नमामा, मन्यात ना२है। शश. પ્રભામાં, અસ ખ્યાત નારકે વાલુકાપ્રશામાં, અસંખ્યાત નારકે પંકપ્રભામાં, અસખ્યાત નારકે ધૂમપ્રભામાં, અસંખ્યાત નારકે તમ પ્રભામાં અને અસંખ્યાત નારકે અધ સપ્તમીમાં ઉત્પન્ન થાય છે. આ રીતે સંખ્યાત નારકના પ્રવેશનકના જેવું જ કથન અસંખ્યાત નારકાના પ્રવેશનકમાં પણ થવું જોઈએ. પરંતુ અહી ૧૨ માં અસખ્યાત પદને લાગુ પાડીને કથન થવું જોઈએ. કારણ કે સ ખ્યાત પદ પણ અહીં ગ્રાહ્ય થયું છે. હવે અસખ્યાત નારકોના જે ૩૬૫૮ ભંગ કહ્યા છે તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે સમજવું–અસંખ્યાત નારકેન એકત્વ સંગમાં ૭ ભ ગ થાય છે. દ્રિકાદિ સાગમાં વિકલ્પનું પ્રમાણ વધવાથી તેમના અંગેની પણ વૃદ્ધિ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy