SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे वालुकाप्रभायाश्चत्वारो भगा भवन्ति, तेपामेकादशभिर्विकल्पेर्गुणने वालुकाममाप्राधान्ये चतुश्चत्वारिंशद्भङ्गा भवन्ति ४४ | पडुप्रमायास्त्रयोभना भवन्ति, तेपामेकादशभिर्विकल्पैगुणने त्रयस्त्रिंशद् भगा भवन्ति ३३ | धूममभाया द्वौ भङ्गौ भवतः, तयोरेकादशभिर्विकल्पैर्गुणने द्वाविंशतिर्भङ्गा भवन्ति २२ । तसःभाया एको भङ्गः । तस्य एकादशभिर्गुणने एकादश भगा भवन्ति ११ । एत्रम् - पद्मष्टिः, पञ्चपञ्चा शत्, चतुश्चत्वारिंशत्, त्रयस्त्रिंशत् द्वात्रिंशतिः, एकादशचेति । ( ६६-६५-४४ - ३३ - २२ - ११) सर्वसंमेलने सर्वे एकत्रिंशद्धिक शतद्वयभङ्गाः २३१ भवन्ति इति । त्रियोगे तु भङ्ग परिमाणमात्रमेव मदश्यते - रत्नप्रभा, शर्करामभा, वालुकामभावेति प्रथमस्त्रियोगः, तत्र च ' एकः एकः संख्याताच ' इति प्रथमऔर संख्यात नारक पंकप्रभा में २, अथवा एक नारक शर्कराप्रभा में और संख्यात नारक धूमप्रभा में ३, अथवा एक नारक शर्कराप्रभा में, और संख्यात नारक तयःप्रभा में ४, अथवा एक नारक शर्कराप्रभा में और संख्यात नारक अधः सप्तमी पृथिवी में होते हैं ५ इस तरह से ये ५ भंग शर्कराप्रभो पृथिवी की प्रधानता से हुए हैं। इन अंगों के साथ ११ विकल्पों का गुणा करने पर ५५ भंग शर्कराप्रभा की मधानतावाले आ जाते हैं । इसी तरह से पंकप्रभा आदि की प्रधानतावाले विकल्पों को जानना चाहिये । ये सब भंग ऊपर में दिखा ही दिये गये हैं । इस तरह से संख्यात के छिक संयोग में ३३१ भंग हो जाते हैं । संख्यात के त्रिसंयोग में ७३५ भंग इस प्रकार से होते हैं - रत्नप्रभा, शर्कराप्रभा और बालुकाप्रभा 61 प्रथम त्रिक योग है इस में " एक, एक, और (२) २१८ (4) " "" 29 27 " 39 " 22 27 १ 37 " 37 33 " 23 97 ,, " 29 23 પકપ્રભામાં ધૂમપ્રભામા તમ પ્રભામાં અધ’સપ્તમીમાં 27 " 27 "" " " 99 39 " " " 7 " આ રીતે શર્કરાપ્રભાની પ્રધાનતાવાળા પાંચ ભંગ પડેલા વિકલ્પ દ્વારા થાય છે. એવાં ૧૧ વિકલ્પ દ્વારા શર્કરાપ્રમાની પ્રધાનતાવાળા ૫૪૧૧=૫૫ કિસચેાગી ભગ થાય છે. એજ પ્રમા૨ે વાલુકાપ્રભા, પ`કપ્રભા આદિની પ્રધાનતાવાળા ભંગા વિષે પણ સમજવું તે દરેકની પ્રધાનતાવાળા ભગાની સખ્યા ઉપર આપવામા આવેલ છે. આ રીતે તે માં ભ'ગાના સરવાળા કરવાથી કુલ ૨૩૧ દ્વિકસચેાગી ભંગ થઈ જાય છે સખ્યાત નારકેાના ત્રિકસચેાગી કુલ ભગ ૭૩૫ થાય છે. તે ભ'ગાનુ સ્ પષ્ટીકરણ નીચે પ્રમાણે સમજવુ-રત્નપ્રભા, શકરાપ્રભા અને વાલુકાપ્રભાને 39 " ""
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy