SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रद्रिका टीoro ९ ४०३२ सू०१० भवान्तरप्रवेशनक निरूपणम् १९७ , इया नेरपयपवेसणणं पविसमाणा पुच्छा ?' गाङ्गेयः पृच्छति - हे भदन्त ! संख्येयाः नैरयिकाः नैरथिकप्रवेशन केन प्रविशन्तौ नैरयिकभवप्रवेशनं कुर्वन्तः किं रत्नमभायां भवन्ति, किंवा शर्कराप्रभायां किंवा वालुकाप्रभायां किंवा पङ्कप्रभायां किंवा धूमप्रभाय, किंवा तमःप्रभायाम्, किंवा अधः सप्तम्यां भवन्ति ? इति पृच्छा, भगवानाह - ' गंगेया ! रयणप्पभाए वा होज्जा, जाव असत्तमाए वा होज्जा ७' हे गाङ्गेय ! सख्येया नैरयिकाः नैरयिकप्रवेशनकेन प्रविशन्तो रत्नप्रभायां वा भवन्ति, यावत्-शर्कराप्रमायां वा भवन्ति, वालुकाप्रभायां वा भवन्ति, पङ्कप्रभायां वा भवन्ति, धूमप्रभायां वा भवन्ति, तमः प्रभायां वा अधः सप्तम्यां वा भवन्ति ७ । अथ द्विकस योगिभङ्गानाद- 'अहवा एगे रयणप्पभाए, संखेज्जा पूछा है - ( सखेज्जा भंते ! नेरइया नेरहयप्पवेसणं पविसमाणा पुच्छा ) हे भदन्त ! संख्यात नारक नैरयिक प्रवेशन द्वारा नैरयिक भव में प्रवेश करते कहां होते हैं क्या वे रत्नप्रभापृथिवी में होते हैं ? या शर्करामभापृथिवी में होते हैं ? या वालुकाप्रभा पृथिवी में होते हैं ? या पंकप्रभा पृथिवी में होते हैं ? या धूमप्रभा पृथिवी में होते हैं ? या तमः प्रभा पृथिवी में होते हैं ? या अधः सप्तमी पृथिवी में होते हैं ? इसके उत्तर प्रभु कहते हैं (गंगेया) हे गांगेय ! ( रयणप्पभाए वा होज्जा जोव अहे सत्तमा वा होज्जा ) संख्यात नैरयिक नैरधिक प्रवेशनक द्वारा नारक भव में प्रवेश करते हुए रत्नप्रभा पृथिवी में भी होते हैं, यात्रत् शर्कराप्रभा पृथिवी में भी होते हैं, वालुकाप्रभा पृथिवी में भी होते हैं, पंकप्रभा पृथिवी में भी होते हैं, धूमप्रभापृथिवी में भी होते हैं, तमः प्रभा पृथिवी में भी होते हैं और अधः सप्तमी पृथिवी में भी होते हैं । में गांगेय भगुजारनी प्रश्न - " सखेज्जा भते ! नेरइया नेरइयप्पवेसणएण पविमाणा पुच्छा ”હુ ભદન્ત ! નૈયિક પ્રવેશનક દ્વારા અન્ય ગતિમાંથી નૈરયિક ભવમાં પ્રવેશ કરતા સ ખ્યાત નારકે શું રત્નપ્રભામાં ઉત્પન્ન થાય છે ? કે શર્કરાપ્રભામાં ઉત્પન્ન થાય છે ? કે વાલુકાપ્રભામાં ઉત્પન્ન થાય છે? કે પકપ્રભામા ઉત્પન્ન થાય છે ? કે ધૂમપ્રભામાં ઉત્પન્ન થાય છે ? કે તમ:પ્રભામાં ઉત્પન્ન થાય છે ? કે અધઃસપ્તમી નરકમાં ઉત્પન્ન થાય છે ? महावीर अलुना उत्तर- " गंगेया ! " हे जागेय ! " रचणनभाए, वा होउजा, जाव अहे सत्तमाए वा होज्जा " नैरयि अवेशन द्वारा नैरयि सवसां પ્રવેશ કરતાં સખ્યાત નારકેા રત્નપ્રભામાં પણ ઉત્પન્ન થાય છે, શાપ્રભામાં પશુ ઉત્પન્ન થાય છે, વાલુકાપ્રભામાં પણ ઉત્પન્ન થાય છે, પપ્રભામાં પણુ ઉત્પન્ન થાય છે, ધૂમપ્રભામાં પણ ઉત્પન્ન થાય છે, તમ'પ્રભામાં પશુ ઉત્પન્ન થાય છે અને અધાસપ્તમીમાં પણ ઉત્પન્ન થાય છે. આ રીતે સખ્યાત નાટ્
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy