SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 66 भगवती स्वमः प्रभायाम्, संख्येयाः अधः सप्तम्यां भान्ति, अथवा एको रत्नमभायाम्, एकः शर्करामभायाम्, संख्येयाः वालुकाप्रभायां भवन्ति, अथवा एको रत्नप्रभायाम्, एकः शर्कराप्रभायाम्, संख्येयाः पङ्कमभायां भवन्ति, यावत् अथवा एको रत्नप्रभायाम्, एकः शर्करामभायाम्, संख्येयाः अवःसप्तम्यां भवन्ति, अथवा एको रत्नप्रभायाम्, द्वौ शर्करामभायार, संख्येयाः वालुकामभायां भवन्ति, यावत् अथवा एको रत्नप्रभायाम्, द्वौ शर्कराप्रभायाम्, संख्येयाः अधः सप्तम्यां भवन्ति अथवा एको रत्नमभायाम्, त्रयः शर्कराप्रभायाम्, संख्येयाः वालुकाममायां भवन्ति, एवम् एतेन क्रमेण एकैकः संचारयितव्यः, अथवा एको रत्नप्रभायाम्, संख्येयाः शर्क राममायाम्, संख्येयाः वालुकाप्रभायां भवन्ति, यावत् अथवा एको रत्नप्रभायाम्, संख्येयाः वालुकाप्रभायां संख्येयाः अधः सप्तम्यां भवन्ति, अथवा द्वौ रत्नप्रभायाम्, संख्येयाः शर्करामभायाम्, संख्येयाः वालुकामार्या भवन्ति, यावत् अथवा द्वौ रत्नप्रभायां संख्येयाः शर्कराप्रभायाम्, संख्येयाः अधःसप्तयां भवन्ति, अथवा त्रयो रत्नमभायां संख्येयाः शर्क राप्रभायाम्, सख्येयाः वालुकाप्रभायां भवन्ति, एवम एतेन क्रमेण एकैको रत्नप्रभायां संचारयितव्यो यावत् अथवा संख्येयाः रत्नप्रभायां संख्येयाः शर्कराप्रभायां, संख्येयाः वालुकामयार्या भवन्ति, यात्रत् अथवा संख्येयाः रत्नप्रभायाम्, संख्येयाः शर्कराप्रभायाम्, संख्येयाः अधः सप्तम्यां भवन्ति, अथवा एको रत्नमभायाम् एको वालुकाप्रभायाम्, संख्येयाः पङ्कमभायाम् भवन्ति, यावत् अथवा एको रत्नप्रभायाम्, एको वालुकाममायाम्, संख्येया अधःसप्तम्यां भान्ति, अथवा एको रत्नप्रभायाम्, द्वौ वालुकामभायाम्, संख्येया पङ्कप्रभायां भवन्ति, एवम् एतेन क्रमेण त्रिसंयोगचतुष्कसंयोगो यावत् सप्तकसंयोगश्च यथा दशानां तथैव भणितव्यः, पश्चिमः आलापकः सप्तकसंयोगस्य अथवा संख्येयाः रत्नप्रभायाम्, संख्येयाः शर्क रामभायाम्, यावत् संख्येया अधः सप्तम्यां भवन्ति ॥ सू० १० ॥ टीका - अथ संख्येयानां नैरयिकाणां सप्तत्रिंशदधिकत्रयस्त्रिंशच्छत (३३३७) भङ्गान् प्रतिपादयितुमाह--' संखेज्जा भंते ' इत्यादि । ' स'खेज्जा भंते ! नेर " ( संखेज्जा भंते ! नेरइया ) इत्यादि । टीकार्थ - संख्यात नैरयिकों के ३३३७ भंगों को प्रतिपादन करने के लिये सूत्रकार ने यह सूत्र कहा है - इसमें गांगेय ने प्रभु से ऐसा " सखेज्जा भते ! नेरइया " त्याहि ટીકા”—સખ્યાત નારકેાના ૩૩૩૭ ભગાનું સૂત્રકારે આ સૂત્ર દ્વારા अतियाहन युछे
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy