SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०९ ३० ३३ सू० ६ भवान्तरप्रवेशनकनिरूपणम् १७३ भायाम् , एकस्तमः प्रभायाम् , द्वौ अधः सप्तम्यां भवतः . ४, एको रत्नप्रभायाम्, एकः शकरानभायाम् , एकः पङ्कप्रभायाम् , एको धूमप्रभायाम्, एकस्तमः प्रभायाम् , द्वौ अधः सप्तम्यां भवनः ५, एको रत्नप्रभायाम् ,-एको वालुकाप्रभायाम् , एकः पङ्कप्रभायाम् , एको धूमपभायाम्, एकस्तमःप्रभायाम् , द्वौ अधःसप्तम्यां भवतः ६। एकः शर्कराप्रभायाम्, एको बालकामभायाम् , एकः पङ्कपमायाम् , एको धूमप्रभायाम् , एकस्तमःममायाम , द्वौ अधः सप्तम्यां भवत ७ सप्तनैरयिकाणां प्रथमविकल्पे पटकसंयोगिभङ्गाना, कोप्टकम् भङ्गाः -१ १ १ १ १ २ . १-रत्न. शर्करा० वालका० । पङ्क० धूभ० तमःप्रभा " -. ., . अन्धःसप्तमी .. तमःप्रभा " । "। वालुका० , , , शकरा , , , , , अधः सप्तमी में उत्पन्न हो जाते हैं. ४, एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, और एक नारक तमः प्रभा' में और दो नारक अधः सप्तमीपृथिवी में उत्पन्न हो जाते है ५ । एक नार के रत्नप्रभा में, एक नारक वालुकाप्रभा में, एक नारक पंकप्रभा में, एक नारक धूमप्रभा में, एवं एक नारकतमः નારક સાતમી નરકમાં ઉત્પન્ન થાય છે (૫) અથવા એક નારક રત્નપ્રભામાં એક નારક શર્કરામભામાં, એક નારક પંકપ્રભામાં, એક નારક ધુમપ્રભામાં એક નારક તમામભામાં અને બે નાક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે (૬) અથવા એક નારક રત્નપભામાં, એક નિરક વાલુકાપ્રભામાં, એક નારક પંકપ્રભામાં, એક નારક ધુમપ્રભામાં, એક નારક તમામભામાં અને બે નરક
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy