SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे १५० , चत्वारो वालुकाप्रभायां भवन्ति २, अथवा द्वौ रत्नप्रभायां चत्वारः पङ्कमभायां भवन्ति २, अथवा द्वौ रत्नप्रभायां चत्वारो धूमप्रभायां भवन्ति ४, अथवा द्वौ रत्नप्रभायां चत्वारस्तमःप्रभायां भवन्ति ५, अथवा द्वौ रत्नप्रभायां चत्वारोऽधः सप्तम्यां भवन्ति ६। इति द्वितीयविकल्पे प६ । 'अहवा तिन्निरयणप्पभाए तिन्नि सकरप्पभाए होज्जा' अथवा यो रत्नप्रभायाम् त्रयः शर्करामभायां भवन्ति १, ' एवं एए कमेणं जहा पंचण्हं दुयासंयोगो तहा छण्हवि भाणियन्त्रो' एवं पूर्वोक्तरीत्या एतेन अभिलापक्रमेण यथा पञ्चानां नैरविकाणां द्विकसंयोगो भणितस्तथा पण्णामपि उत्पन्न हो जाते हैं १, ( जाव अहवा दो रणपभाए, चत्तारि अहे सत्तमाए होजा ) अथवा दो नारक रत्नप्रभा में, और चार नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, अथवा दो नारक रत्नप्रभा में और चार नारक पंकप्रभा में उत्पन्न हो जाते हैं ३, अथवा दो नारक रत्नप्रभा में और चार नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा दो नारक रत्नप्रभा में और चार नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा दो नारक रत्नप्रभा में और चार नारक अधः सप्तमी पृथिवी मे उत्पन्न हो जाते हैं ६, इस प्रकार के ये ६ भंग द्वितीयविकल्प में हुए हैं । ( अहवा तिम्नि रयणप्पभाए तिन्नि सक्करपभाए होज्जा ) अथवा तीन नारक रत्नप्रभा में उत्पन्न हो जाते हैं और तीन नारक शर्कराप्रभा में उत्पन्न हो जाते हैं १, ( एवं एएणं कमेणं जहा पंचन्हं दुया संयोगो तहा छह वि भाणियो) पूर्वोक्तरीति के अनुसार इस अभिलापक्रम से जैसा पांच नारकों का द्विक्संयोग कहा गया है उसी ' रणभाप, चत्तारि अहे सत्तमाए होज्जा " अथवा मे ना२४ रत्नप्रभाभां अने ચાર નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે (૩) અથવા એ નારક રત્નપ્રભામાં અને ચાર નારક પંકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા નારક રત્ન: પ્રભામાં અને ચાર નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એ નારક રત્નપ્રભામાં અને ચાર નારક તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા એ નારક રત્નપ્રભામાં અને ચાર નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ પ્રમાણે ખીજા વિકલ્પના ૬ ભગ અને છે 66 अहवा तिन्निरयणप्पभाप, तिन्नि सक्करप्पभाप होज्जा " ( १ ) अथवा ત્રણ નારક રત્નપ્રભામાં અને ત્રણ નારક શરાપ્રભામાં ઉત્પન્ન થાય છે. * વ पण कमेणं जहा पचण्डं दुया संजोगो तहा छण्ह वि भाणियन्त्रो " पूर्वोत રીત અનુસાર અને આ અભિલાપક્રમ પ્રમાણે જેવા પાંચ નારકેાને દ્વિકસ‘ચૈાગ
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy