SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ चन्द्रका टी० श०९ ०३२ सू० ५ वान्तरप्रवेशनकनिरूपणम् ૨ , रयणप्पभाए, पंच वालुयप्पभाए वा होज्जा ' अथवा एको रत्नमभायां पञ्च बालुकाप्रभायां वा भवन्ति २, 'जाब अहवा एगे रयणप्पभाए मंत्र आहेसत्तमाए होज्जा' यावत् अथवा एको रत्नप्रभायां पञ्च पडुमभायां भवन्ति ३, अथवा एको रत्नप्रभायां पञ्च धूमप्रभायां भवन्ति ४, अथवा एको रत्नप्रभायां पञ्च तमःप्रभार्या भवन्ति ५, अथवा एको रत्नप्रभायां पञ्चाघः सप्तम्यां भवन्ति ६ । 6 अवा दो रयणप्पभाए चत्तारि सक्करप्पभाए इति प्रथम विकल्पे षट् । होज्जा' अथवा द्वौ रत्नप्रभायां चत्वारः शर्करामभायां भवन्ति १, ' जाव अहवा दो रयणप्पभाए, चत्तारि अहेसत्तमाए होज्जा' यावत् अथवा द्वौ रत्नप्रभायां अथवा - एक नारक रत्नप्रभा में उत्पन्न हो जाता है और पांच नारक शर्कराप्रभा में उत्पन्न हो जाते हैं १, ( अहवा एगे रयणप्पभाए पंच वालुयप्पभाए होज्जा) अथवा छह में से एक नारक रत्नप्रभा में उत्पन्न हो जाता है और पांच नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, ( जाव अहवा एगे रयणप्पभाए पंच अहे सत्तमाए होजा ) अथवा एक नारक रत्नप्रभा में और पांच नारक पंकप्रभा में उत्पन्न हो जाते हैं ३, अथवा एक नारक रत्नप्रभा में पांच नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा एक नारक रत्नप्रभा में और पांच नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा एक नारक रत्नप्रभा मे और पांच नारक अधः सप्तमी में उत्पन्न हो जाते हैं ६, इस प्रकार के ये ६ भंग प्रथम विकल्प में हुए हैं ( अहवा दो रयणप्पभाए, चलारि सकरप्पभाए हो ) अथवा दो नारक रत्नप्रभा मे और चार नार शर्कराप्रभा में 7 .C 66 ઉત્પન્ન થાય છે. अहवा पगे रयणप्पभाए, पंच वालुयप्पभाप होज्जा (2) અથવા તે ૬ નારકેામાના એક નારક રત્નપ્રભામાં અને બાકીના પાચ નારક ૧ લુકાપ્રભામાં ઉત્પન્ન થાય છે जाव अहवा एगे रयणप्पभाए, पच अहे सत्तमाप होज्जा " अथवा मे ना२४ रत्नप्रलाभां भने माडीना पाय नार પકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં અને બાકીના પાચ નારક ધૂમપ્રભામા ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં અને ખાકીના પાંચ નારક તમ.પ્રભામાં ઉત્પન્ન થાય છે. (૬) અથવા એક નારક રત્નપ્રભામાં અને માકીના પાંચ નારક નીચે સાતમી નરકમા ઉત્પન્ન થાય છે. આ પ્રમાણે રત્નપ્રભા સાથે પહેલા વિકલ્પના છ ભંગ બને છે 4 अहवा दो रयणभाए चत्तारि सक्करपभाप होज्जा ” (१) अथवा मेनार रत्नપ્રભામાં અને ચાર નારક શકરાપ્રભામાં ઉત્પન્ન થાય છે जाव अहवा दो " "
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy