SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०९ उ० ३२ सू० ४ भवान्तरप्रवेशनकनिरूपण १४३ नैरयिकमवेशन के द्विपश्यधिकानि चत्वारिशतानि विकल्पा भवन्ति, तथाहिएकत्वे सप्तविकल्पाः ७, द्विकसयोगेतु चतुरशीतिः, तथाहि-द्विकसंयोगे सप्तानां पदानामेकविंशतिर्भङ्गाः । पञ्चानां च नैरयिकाणां द्विधाकरणे चत्वारो विकल्पा भवन्ति-तद्यथा-एकश्चत्वारश्च, द्वौ त्रयश्च, त्रयो द्वौ च, चत्वारः एकश्चेति, तदेवमेकविंशतिभिर्गुणिता चतुरशीतिभवन्तीति ८१, त्रिकयोगे तु सप्तानां पदानां पञ्चत्रिंशद्रिकल्पाः, पञ्चानां च त्रित्वेन स्थापने पडू विकल्पारतद्यथा-एक-एकस्वयश्च १, एको द्वौ द्वौ च २, द्वौ-एको द्वौ च ३, एकत्रयः एकश्च ४, द्वौ द्वौ एकश्च ५, त्रयः एकः एकश्चेति ६, तदेवं पञ्चत्रिंशतः षड्भिर्गुणने दशाधिक विकल्पशतद्वयम् ( २१०) भवति । पञ्चनां नारकचतुष्क संयोगे तु सप्तानां पदानां पञ्चत्रिंशद्विकल्पाः, पञ्चानां नैरयिकजीवानां चतुरशितितया स्थापने चत्वारो विकल्पास्तद्यथा-१,१,१.२, । १,१,२,१, । १,२,१,१, २,१,१,१, । तदेव पञ्चत्रिंशतश्चतुर्भिर्गुणने चत्वारिंशदधिकं शतैकं (१४०) भवनि, पश्चानां पञ्चकसंयोगे तु एकविंशतिः (२१) विकल्पा भवन्ति । ७-८४-२१०-१४०-२१-४६२, जो १-१-१-१-१ इस प्रकार से है इसके द्वारा सात नरकपृथिवी के पांच संयोगी २१ विकल्प हुए हैं जो ऊपर में प्रकट कर दिये गये हैं। इन में रत्नप्रभापृथिवी के संयोगवाले १५ भंग, शर्करापृथिवी के संयोगवाले ५ भंग, और वालुकाप्रभा का संयोग वाला एक भंग हुआ है। कुल ये २१भंग हुए हैं। पांच नैरयिकों के नैरयिक प्रवेशनकमें जो ४६२ भंग होते हैं उन्हें अब दिखलाया जाता है-पांच नैरथिकों के एकत्वमें ७ विकल्प, विकसंयोगमें ८४विकल्प, त्रिकसंयोगमें २१० विकल्प, चतुष्क संयोगमें१४० और पंचक संयोगमें २१ विकल्प जो हुए कहे गये हैं सो इन सबका योग करनेपर ४६२ विकल्प आ जाते हैं । द्विकसंयोगमे ८४ નરક પૃથ્વીના પાંચ સંગી ૨૧ વિકલા (ભાંગાઓ) થાય છે, જેમનું પ્રતિ પાદન ઉપર કરવામાં આવી ગયું છે તે ૨૧ ભાંગાઓ માંથી રતનપ્રભાપૃથ્વીના સગવાળા ૧૫ ભાંગા, શર્કરાપૃથ્વીના સગવાળા ૫ ભાંગા અને વાલુકાપ્રભાના સંયોગવાળે ૧ ભાગે થયેલ છે. આ રીતે પાચસયેગી કુલ ભાગા ૨૧ થયા છે પાંચ નૈરવિકેના નૈરયિક પ્રવેશનકમાં જે ૪૬૨ કુલ ભાંગાઓ થાય છે, તેમને હિસાબ નીચે સમજાવવામાં આવ્યા છે– પાંચ નારકેના એકત્વમા એટલે કે તેમના અસગી ભાંગાઓ છ થાય છે. તેમના પ્રિકસ ચેગી ભગાઓ ૮૪ થાય છે, ત્રિકસ યોગી ભાંગાઓ ૨૧૦ થાય છે. ચતુષ્કસંગી ભાગાઓ ૧૪૦ થાય છે અને પંચકસંગી ભાગાઓ ૨૧ થાય છે. તે બધાં ભાગાઓનો સરવાળો કરવાથી એકંદરે ૪૬૨ ભાગાએ થાય
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy