SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी००९ उ०३२ सू० ४ भवान्तर प्रवेशन कनिरूपणम् १३५ २, चत्वारिंशदधिकैकशतत्रिकल्पा जाताः १४० । ते संक्षेपेण प्रदर्श्यन्ते अत्र चत्वारो विकल्पा भवन्ति, यथा-एक, एक, एकः द्वौ १, एक, एकः द्वौ एकः, एकः द्वौ, एकः, एकः, ३, हौ, एकः एकः एकः ४, इति चत्वारो विकल्पाः । अथ सप्तानां पृथिवीनां चतुष्कसंयोगे एकैकस्मिन् विकल्पे पञ्चत्रिंशद्भगा भवन्ति, तेषां चतुर्भिर्विकल्पैगुणने चत्वारिंशदधिकशतभङ्गा भवन्ति, तथाहि - रत्नप्रभामाधान्ये अशीतिभङ्गाः ८० । शर्कराम साप्राधान्ये चत्वारिंशद्भङ्गाः४० । वालुकाप्रभाषाधान्ये पोडशभङ्गाः १६ । एवं पङ्कप्रभाप्राधान्ये चत्वारोभङ्गाः ४ । एवम् ८० -४०-१६-४=१४० ।। अशीतिः, चत्वारिंशत्, पोडश, चत्वारः, इति सर्वसंमेलने जाताः सर्वे चत्वारिंशदधिकशतभङ्गाः भवन्ति इति । , समझ लेना चाहिये ग्रन्थविस्तार के भय से हमने यहां पर उनको लिखा नहीं है। पांच नारकों के नरकचतुष्टय के संयोग में जो १४० भंग कहे गये हैं-वे संक्षेप इस प्रकार से हैं-पांच नारकों का चतुः संयोग १-१ -१-२, १–१–२–१, १-२-१-१, २-१-१-१ इस चार प्रकार से होता है - अर्थात् पांच नारकों के चतुष्टयसंयोग में ये चार विकल्प होते हैंसात पृथिवियों के चतुष्क संयोग में एक एक विकल्प में ३५ भंग होते हैं । इन ३५ भंगों को इन चार विकल्पों से गुणा करने पर १४० भंग निष्पन्न हो जाते हैं । रत्नप्रभा की प्रधानता में ८० भंग, शर्कराप्रभा की प्रधानता में ४० भंग, वालुकाप्रभा की प्रधानता में १६ भंग, पंकप्रभा की प्रधानता में ४ इस तरह ८०-४० - १६-४ को आपस में जोडने पर १४० भंग हो जाते हैं । થઈ જવાના ભયે એ બધાં વિકલ્પે ( ભાંગાએ ) અહીં આપવા શકય નથી. પાંચ નારકાના ચતુષ્કસ ચેાગી જે ૧૪૦ ભાંગાએ કહ્યા છે તેમને સ'ક્ષિસમાં આ પ્રમાણે સમજવા— पांच नारोनो यतुष्ठुसयोग १ - १-१-२, १-१-२-१, १–२–१–१, અને ૨-૧-૧-૧, આ ચાર પ્રકારે થાય છે, એટલે કે પાંચ નારકોના ચતુષ્ક સચેાગવિષયક ચાર પ્રકારના વિકલ્પો અને છે. સાત પૃથ્વીએના ચતુષ્કસ ચેાગથી દરેક વિકલ્પના ૩૫ ભાંગાએ થાય છે, તેથી ચાર વિકલ્પન કુલ ભાંગાએ ૩૫૪૪=૧૪૦ થાય છે રત્નપ્રભાની પ્રધાનતાવાળ' ૮૦ ભાંગા, શર્કરાપ્રભાની પ્રધાનતાવાળા ૪૦ ભાગા, વાલુકાપ્રભાની પ્રધાનતાવાળા ૧૬ ભાંગા અને પકપ્રભાની પ્રધાનતાવાળા ૪ ભાંગા થાય છે. આ રીતે કુલ ૮૦+૪૦+૧૬+૪=૧૪૦ ચતુષ્કસ ચેાગી ભાંગાએ થાય છે.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy