SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२४ भेगपतीसो तिनि सक्करप्पभाए, एगे अहेसत्तमाए होज्जा' एवं पूर्वक्तिरीत्या यावत्-अथवा एको रत्नप्रभायां, त्रयः शर्कराप्रभायाम् , एकः पङ्कमभायां भवति २, अथवा एको रत्नप्रभायां, त्रयः शर्कराप्रभायास् , एको धूमप्रभायाम् भवति ३, अथवा एको रत्नप्रभायां, त्रयः शर्कराप्रभायाम् , एकस्तमायां भवति ४, अथवा एको रत्नमभायां त्रयः शर्कराप्रभायाम् , एकोऽधः सप्तम्यां भवति, ५, इति चतुर्थविकल्पे पञ्च भङ्गाः अथ 'द्वौ द्वौ एकः' इति पञ्चमविकल्पमाह-'अहवा दो रयणप्पभाए, दो सक्करप्पभाए, एगे वालुयप्पभाए होजा' अथवा द्वौ रत्नप्रभायां, दो शर्कराप्रभायाम् , एको वालुकामभायां भवति १, 'एवं जाव अहवा दो रयणप्पाए, दो सक्करप्पभाए एगे अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत्-अथवा द्वौ रत्नप्रभारप्पभाए, एगे अहे सत्तमाए होज्जा) अथवा एक नारक रत्नप्रभा में, तीन नारक शर्कराप्रभा में, और एक नारक पङ्कप्रभा में उत्पन्न हो जाता है २, अथवा एक नारक रत्नप्रभा में, तीन नारक शर्कराप्रभा में और एक नारक धूमप्रभा में उत्पन्न हो जाता है ३, अथवा एक नोरक रत्नप्रभा में तीन नारक शकराप्रभा में और एक नारक तमः प्रभा में उत्पन्न हो जाता है ४ अथवा एक नारक रत्नप्रभो में, तीन शर्करामभा में और एक नारक अधः सप्तमी में उत्पन्न हो जाता है ५। "दो दो एक" रूप जो पांचवां विकल्प है उनमें पांच भंग इस प्रकार से होते हैं-(अहवा -दो रयणप्पभाए, दो सक्करप्पभाए एगे वालयप्पभाए होज्जा) अथवा दो रत्नप्रभा में, दो नारक शर्कराप्रसा में और एक नारक वालुकाप्रभा में उत्पन्न हो जाता है १, (एवं जाव अहवा दो रयणप्पभार, दो सकरप्पभाए एगे अहे सत्तमाए होजा) इसी तरह से (यावत् अथवा दो भाए, एरो अहे सत्तमाए होज्जा) (२) मथवा ना२४ २त्नप्रभा, त्र शशપ્રભામાં અને એક નારક પંકપ્રભામાં ઉત્પન્ન થાય છે (૨) અથવા એક નારક રત્નપ્રભામાં, ત્રણે નારક શર્કરામભામાં અને એક નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૪) અથવા એક નારક રત્નપ્રભામાં, ત્રણ નારક શર્કરા પ્રમામાં અને એક નારક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં ત્રણ નારક શર્કરામભામાં અને એક નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. હવે ૨-૨-૧ રૂપ પાંચમાં વિકલ્પના પાંચ ભેગે પ્રકટ કરવામાં આવે छे-" अहवा दो रयणप्पभाए, दो सकरप्पभाए, एगे वालुयप्पभाए होज्जा" (१) અથવા બે નારક રત્નપ્રભામાં, બે નારક શર્કરા પ્રભામાં અને એક નારક વાલप्रलामा उत्पन्न थाय छ “ एवं आव अहवा दो रयणप्पभाए, दो सकरप्पभाए
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy