SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०९ ३० ३२ सू०४ भवान्तरप्रवेशनकनिरूपणम् १२१ 'अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, तिन्नि वालुयप्पभाए होज्जा' अथवा एको रत्नप्रभायाम् , एकः शर्करामभायाम् , त्रयो वालुकामभायां भवन्ति, १ 'एवं जाव अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, तिमि अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत् अथवा एको रत्नभायाम् , एकः शकंराप्रभायाम् , त्रयः पङ्कमभायां भवन्ति २, अथवा एको रत्नपभायाम् एकः शर्करामभायां त्रयो धूमप्रभागं भवन्ति ३, अथवा एको रत्नप्रभायाम् , एकः शकरापभायाम्, त्रयस्तमायां भवन्ति ४, अथवा एगो रत्नपभायाम , एकः शर्करापभायां त्रयोऽधः सप्तम्यां भवन्ति ५, इति प्रथमे विकल्पे पञ्च भङ्गाः । अथ-' एकः द्वौ हौ' इति द्वितीयविकल्पमाह-'अहवा एगे रयणप्पभाए, दो सक्करप्पभाए दो वालुयप्पभोए होज्जा' अथवा एको रत्नप्रभायां, द्वौ गर्करामभायां द्वौ वालुकाप्रभायां भवतः १ (एवं जाव अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, तिन्नि अहे सत्तमाए होज्जा) अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में, और तीन पंकप्रभा में उत्पन्न हो जाते हैं २, अथवा एक नारक रत्नप्रभा में, एक नारक शकराप्रभा और तीन नारक धूमप्रभा में उत्पन्न हो जाते हैं ३, अथवा एक नारक रत्नप्रभा में, एक नारक शर्कराप्रभा में और तीन नारक तमः प्रभा में उत्पन्न हो जाते हैं ४, अथवा-एक नारक रत्नप्रभा में, एक नारक शकराप्रभा में और तीन नारक अधः सप्तमी पृथिवी में उत्पन्न हो जाते हैं ५, इस तरह से ये प्रथम विकल्प में पांच भंग होते हैं । द्वितीय विकल्प में भी पांचभंग होते हैं-जो इस प्रकार से हैं-(अहवा एगे रयणप्पभाए, दो सकरप्पभाए, दो बालुयप्पभाए होज्जा) अथवा एक नारक रत्नप्रभा में उत्पन्न हो जाता है दो नारक शर्कराप्रभा में उत्पन्न हो जाते हैं और दो नारक वालुकाप्रभा में उत्पन्न महवा एगे रयणप्रभाए, एगे सक्करप्पभाए, तिन्नि अहे सत्तमाए होजा) (२) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરામભામાં, અને બાકીના ત્રણે નારક પંકપ્રભામાં ઉત્પન્ન થાય છે (૩) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં અને ત્રણ નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે (૪) અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં અને ત્રણ નારક તમ પ્રભામાં ઉત્પન્ન થાય છે (૫) એક નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં અને ત્રણ નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે આ રીતે પ્રથમ વિકલ્પના પાંચ ભંગનું કથન કરીને હવે સૂત્રકાર બીજા વિકલ્પના(૧-૨-૨ ના વિકલ્પના) પાંચ ભંગનું નીચે પ્રમાણે કથન કરે છે – (अहवा एगे रयणप्पभाए, दो सकरप्पभाए, दो वालुयप्पभाए होज्जा) (૧) અથવા એક રત્નપ્રભામા, બે શર્કરામભામાં અને બે વાલુકાપ્રભામાં ઉત્પન્ન म० १६
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy