SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी०० ९ ४०३२ सू०४ भवान्तरप्रवेशनक निरूपणम् १०९ भवन्ति इति ६, इति प्रथमविकल्पे पड् भङ्गाः ६ || अथ द्वौ त्रयः' इति द्वितीय विकल्पमाह - ' अहवा दो रयणप्पभाए, तिनि सकरप्पभाए होज्जा' अथवा द्वौ रत्नप्रभायां भवतः, त्रयश्च शर्करामभायां भवन्ति १, 'एवं जात्र अहवा दो रयणप्पभाए तिनि असत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत्-अथवा द्वौ रत्नमभायां त्रयस्तु - वालुकाप्रभयां भवन्तिर, अथवा द्वौ रत्नप्रभायां त्रयस्तु पङ्कप्रभायां भवन्ति, अथवा द्वौ रत्नप्रभायां जयश्च धूमप्रभायां भवन्ति ४, अथवा द्वौ रत्नप्रभायां त्रयस्तु तमायां भवन्ति ५, अथवा द्वौ रत्नप्रभायां भवतः, त्रयस्तु अधः सप्तम्यां जाता है और चार नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा एक नारक रत्नप्रभा में उत्पन्न हो जाता है और चार नारक अधः सप्तमी में उत्पन्न हो जाते हैं ६ इस तरह से ये प्रथम विकल्प में ६ भंग हो जाते हैं । द्वितीय विकल्प में भी ६ ही भंग होते है - जो इस प्रकार से हैं - ( अहवा दो रयणपभाए, तिन्नि सक्करप्पभाए होज्जा ) अथवा दो नारक रत्नप्रभा मे उत्पन्न हो जाते हैं और तीन नारक शर्करा प्रभा में उत्पन्न हो जाते हैं १, ( एवं जाव अहवा दो रयणप्पभाए तिन्नि अहे सत्तमाए होज्जा ) अथवा दो नारक रत्नप्रभा में उत्पन्न हो जाते हैं और तीन नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, अथवा दो नारक रत्नप्रभा में और तीन नारक पंकप्रभा में उत्पन्न हो जाते हैं ३, अथवा दो नारक रत्नप्रभा में और तीन नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा दो नारक रत्नप्रभा में और तीन नारक तमः प्रभा में उत्पन्न हो जाते हैं ५, अथवा दो नारक रत्नप्रभा में उत्पन्न हो અને ચાર નારક તમઃપ્રભામા ઉત્પન્ન થાય છે. (૬) અથવા એક નારક રત્નપ્રભામાં અને ચાર નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. આ રીતે પહેલા વિકલ્પવાળા ૬ ભાંગા થાય છે હવે ખીજા વિકલ્પના ૬ ભાંગાએ પ્રકટ કરવામાં આવે છે— ( अहवा दो रयणभाए, तिन्नि सकरप्पभाए होज्जा, एवं जाव अहवा दो रणभाए तिन्नि अहे सत्तमाए होज्जा ) (१) अथवा मे ना२४ २त्नअलाभां अने ત્રણ નારક શર્કરાપ્રભામાં ઉત્પન્ન થાય છે. (ર) અથવા એ નારક રત્નપ્રભામાં અને ત્રણ નારક વાલુકાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા એ નારક રત્ન પ્રભામાં અને ત્રણ નારક પ`કપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એ નારક રત્નપ્રભામાં અને ત્રશુ નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એ નારક રત્નપ્રભામાં અને ત્રણ નારક તમપ્રભામા ઉત્પન્ન થાય છે (૬) અથવા એ નારક રત્નપ્રભામાં અને ત્રણ નારક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy