SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे , १, द्वौ त्रयः २, त्रयो द्वौ ३, चत्वार एकः ४, इति चत्वारो विकल्पा भवन्ति, तत्र ' एकचत्वारः' इति प्रथम विकल्पमाह - ' अत्रा एगे रयणप्पभाए, चत्तारि सक्करप्पभाए होज्जा ' अथवा पञ्चसु मध्ये एको नैरयिको रत्नप्रभायां भवति उत्पघते चत्वारश्च शर्करामभायां भवन्ति उत्पद्यन्ते १, 'जाव अहवा एगे रयणप्पभाए, चत्तारि असत्तमाए होज्जा ' यावत् अथवा एको रत्नमभायां चत्वारश्च बालुकाप्रभायां भवन्ति २, अथवा एको रत्नप्रमार्या, चत्वारथ पङ्कममायां भवन्ति ३, अथवा एको रत्नप्रभायां चत्वारश्च धूमप्रभायां भवन्ति४, अथवा एको रत्नप्रभायां चत्वारस्तु तमायां भवन्ति ५, अथवा एको रत्नप्रभायां चत्वारस्तु अधः सप्तम्यां पृथिवी में भी हो सकते हैं । इस तरह से ये सात भङ्ग होते हैं । तथा पांच नैरयिकों के द्विकसंयोगी १-४, २-३, ३ - २, ४-१ ये चार विक ल्प होते हैं । इनमें जो १-४ यह प्रथम विकल्प है उसकी अपेक्षा से सूत्रकार कथन करते हैं । ( अहवा - एगे रयणप्पभाए चत्तारि सक्कर पभाए होजा ) पांच नरकों में से एक नारक रत्नप्रभा पृथिवी में उत्पन्न हो जाता है और चार नारक शर्कराप्रभापृथिवी में उत्पन्न हो जाते हैं ( जाव अहवा रयणप्पभाए चत्तारि अहे सत्तमाए होजा ) अथवा एक नारक रत्नप्रभा में उत्पन्न हो जाता है और चार नारक वालुकाप्रभा में उत्पन्न हो जाते हैं २, अथवा - एक नारक रत्नप्रभा में उत्पन्न हो जाता है और चार नारक पकप्रभा में उत्पन्न हो जाते हैं ३, अथवा एक नारक रत्नप्रभा में उत्पन्न हो जाता है और चार नारक धूमप्रभा में उत्पन्न हो जाते हैं ४, अथवा एक नारक रत्नप्रभा में उत्पन्न हो પાંચ નારકાના ડ્રિંકસ ચેાગી વિકલ્પે ચાર પ્રકારના છે-રત્નપ્રભામાં ૧ અને ખીજી કાઇપણ નરકમાં જ નારક હાય એવા ૧-૪ ના વિકલ્પ, એજ प्रभा २–३ ना, ३-२ ना, ४-१ नो खेभ यार अमरता विभुल्यो जने છે. હવે ૧-૪ ના વિકલ્પની અપેક્ષાએ જે ભાંગાએ બને છે તેમને પ્રકટ अश्वामां आवे छे - ( अहवा एगे रयणप्पभार, चत्तारि सकरप्पभाए होज्जा ) (૧) પાંચ નારકેામાંના એક નારક રત્નપ્રસામાં ઉત્પન્ન થાય છે અને ચાર નારક शॐ२.प्रमाभां उत्पन्न थाय छे. ( जाव अहवा एगे रयणपभाए चत्तारि अहे सत्तमाए होज्जा ) (२) अथवा मे नार रत्नप्रभाभां पने यार ना वासु કાપ્રભામાં ઉત્પન્ન થાય છે. (૩) અથવા એક નારક રત્નપ્રભામાં અને ચાર નારક પકપ્રભામાં ઉત્પન્ન થાય છે. (૪) અથવા એક નારક રત્નપ્રભામાં અને ચાર નારક ધૂમપ્રભામાં ઉત્પન્ન થાય છે. (૫) અથવા એક નારક રત્નપ્રભામાં
SR No.009318
Book TitleBhagwati Sutra Part 08
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages692
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy