SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्रिका टी० श०८ ४०८ ०३ कर्मबन्धस्वरूपनिरूपणमे ६ न " बद्धवान् न बध्नाति, न भन्त्स्यति४, अस्त्येककः कश्चित् न बद्धवान् बध्वाति, सन्त्स्यति५, अस्त्येककः कश्चित् न वद्धवान्, बध्नाति, न भन्त्स्यति६, अरत्येककः न बद्धवान, नबनाति, अपि तु मन्त्स्यति, अरत्येकक कश्चित् न वद्धशन, बध्नाति, न वा भन्त्स्यति८, इति भावः । अगेदं वोध्यम्- प्रथम विकल्पोक्तः कश्चिजीव: पूर्वभवे उपशान्तमोहत्वे सति ऐर्यापथिकं कर्म बज्रवान, वर्तमान चोपशान्तमोहत्वे बध्नाति माविभवे चोपशान्तमोहावस्थायाम् भन्त्स्यति इति प्रथमो विकल्पः । द्वितीयः पुनर्यः पूर्वस्मिन् भवे उपशान्तमोहवं लब्धवान्, वर्तनानसवे च क्षीणमोहत्वं प्राप्तः स पूर्व वद्धवान्, वर्तमाने च बध्नाति, शैलेश्यवस्थायां पुनर्न भन्त्स्यति२, तृतीयस्तु पूर्वजन्मनि उपशान्तमोहत्वे बद्धवान् उपशान्तमोहात् प्रच्युतो न बध्नाति, अनागते चोपशान्तमोहत्वं यदा प्रतिपत्स्यते लेना चाहिये - यहां तक कि कोई एक जीव ऐर्यापथिक कर्म न भूतकाल में पांधा वर्तमान में ता है और न भविष्यत्काल में धिगा। यहां पहले और आठवें भंग का ग्रहण किया है, -शेष बीच के छहभंग प्रश्न वाक्य से समझ लेना चाहिये - अतएव टीकाकार ने ' एवं तं चेव सचं जाव ऐसा कहा है अब वे आठों भंग यहां दिखलाये जाते हैं-सूनकाल में जिस किसी जीव ने ऐर्यापथिक कर्म को बांधा है, वह वर्तमान में इसे पता है, आगे भी बांधेगा १, कोई एक जीव ऐसा है कि जिसने पहिले ऐर्यापथिक कर्म का बंध किया होता है, वर्तमान में वत् उसका वध करता है और आगे वह उसका बन्ध नहीं रहेगा २, कोई एक जीव होता है जिसने पहिले इसका वध किया है, पर वर्तमान काल मैं वह उसका बंध नहीं करता और भविष्यत् में वह उसका बंध करेगा સૂત્રામા ખતાવ્યા પ્રમાણે બીજા વિકલ્પા પણુ સમજી લેવા. આઠમે વિકલ્પ આ પ્રમાણે સમજવેઃ કોઈ એક જીવે અય્યપથિક કમ ભૂતકાળમાં ખાંધ્યુ નથી, વમાનમાં માંધતા નથી અને ભવિષ્યમા પણ ખાધશે નહીં. ” અહીં પહેલે અને આઠમે વિકલ્પ આપવામાં આવ્યે છે બાકીના છ વિકલ્પે। પ્રશ્ન वाक्य उपरथी समक सेवाना छे, तेथील सूत्रारे " एवं तं चेत्र सत्र એજ પ્રમાણે બાકીનું સમસ્ત કથન સમજવું, એમ કહ્યુ છે. હવે તે અઢ વિકલ્પ નીચે આપવામાં આવે છે " (૧) ભૂતકાળમાં જે જીવે અય્યપથિક ક્રમ બાંધ્યું છે તેને ખાધે છે અને ભવિષ્યમા પણ ખાધશે (૨) જે જીવે પથિક ક'ના 'ધ કર્યો હેય છે, તે વમાનમાં તેને ભવિષ્યમા તે તેના બધ નહીં કરે. (૩) જે જીવે ભૂતકાળમાં તે વમાનમાં પણુ ભૂતકાળમાં ઐય્યબધ કરે છે અને તેને ખંધ કર્યો
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy