SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ प्रमैयन्द्रिका टीका श०९७० ३१९०६ श्रुत्वाप्रनिपन्नावधिज्ञानिनिरूपणम् ७४४ अजोगी होज्जा ? ' हे भदन्त ! स खल अधिकृतावधिज्ञानी किं सयोगी भवेत् ? किं वा अयोगी भवेत् ? ' एवं जोगो उवजोगो संघयणं, संठाणं, उच्चत्तं, आउयं च, एयाणि सवाणि, जहा असोच्चाए तहेव भाणियव्याणि' एवं पूर्वोक्तरीत्या योगः, उपयोगः, संहननम् , संस्थानम् , उच्चत्वम् , आयुष्यं च, एतानि सर्वाणि यथा 'अश्रुत्वा' इत्यस्याभिलापे भणितानि तथैवात्रापि भणितव्यानि, तथा च सयोगी भवेत् , नो अयोगी भवेत् , तत्रापि मनोयोगी वा भवेत्, वचोयोगी वा भवेत् , काययोगी वा भवेत् , एवं साकारोयुक्तो वा भवेत् , अनाकारोपयुक्तो वा भवेत् , एवं वज्रऋपमनाराचसंहननी भवेत् , तथैव षण्णां सस्थानानां मध्ये अन्यतमस्मिन् संस्थाने भवेत् , तथैव उच्चत्वे जघन्येन सप्तरत्नौ, उत्कृष्टेन पञ्चधनुःशते भरेत्, सयोगी होता है या अयोगी होता है ? इसके उत्तर में प्रभु कहते हैं(एवं जोगो उवजोगो संघषणं संठाणं, उच्चत्तं आउयं च एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि) हे गौतम! योग, उपयोग, संहनन, संस्थान, उच्चत्व और आयु इनके विषय का यहां पर कथन अश्रुत्वा के प्रकरण में कहे गये इनके कथन के अनुसार जानना चाहिये। तथा च-वह उत्पन्नावधिज्ञानी सयोगी होता है, अयोगी नहीं होता है, सयोगी में भी वह मनोयोगी भी हो सकता है वचनयोगी भी हो सकता है और काययोगी भी हो सकता है। उपयोग में वह दोनों उपयोग वाला हो सकता है-साकार उपयोग वाला भी और अनाकार उपयोग वाला भी संहनन में यह वज्र ऋषभनाराचसंहनन में होता है, संस्थान में यह छह संस्थानों में से किसी एक संस्थान में होता है। ऊंचाई में यह कम से कम सात हाथ की और अधिक से अधिक पांचसो महावीर असुने। उत्तर-(एवं जोगोउवजोगो संघयणं, संठाण, उच्चत्त आउयं च एयाणि सव्वाणि जहा असोच्चाए तहेव भाणियव्वाणि) 3 गीतम ! योग, ઉપગ, સંહનન, સંસ્થાન, ઊંચાઈ અને આયુ વિષયક સમસ્ત કથન અહીં પણ અશ્રુત્વા અવધિજ્ઞાનીના પ્રકરણમાં કહ્યા પ્રમાણે સમજવું. તે પ્રકરણને આધારે અહીં શ્રવા અવધિજ્ઞાની વિષે આ પ્રમાણે કહેવું જોઈએ. તે યુવા અવધિજ્ઞાની સગી હોય છે, અગી હેતું નથી. તે મનેગી પણ હોઈ શકે છે, વચનગી પણ હેઈ શકે છે અને કાયમી પણ હોઈ શકે છે. ઉપગની અપેક્ષાએ તે બન્ને ઉપગવાળ-સાકાર ઉપગવાળે પણ હોય છે અને અનાકાર ઉપગવાળે પણ હોય છે. તે વાષભનારા સંહનનવાળે હોય છે. સંસ્થાનની અપેક્ષાએ છ સંસ્થાનમાંથી કોઈ એક સંસ્થાનવાળો હોય
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy