SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० श०९-उ०३१ सू०६ श्रुत्वातिपन्नावविज्ञानिनिरूपणम् ७ १९ " यानां कर्मणां क्षयोपशमः कृतो भवति जस्स णं मणपज्जवनाणावर णिज्जाणं कम्माणं खओवसमे कडे भवइ ' यस्य खलु जीवस्य मनः पर्यवज्ञानावरणीयानां कर्मणां क्षयोपशमः कृतो भवति, ' जस्स णं केवलनाणावरणिज्जाणं कम्माणं खए भवइ " यस्य खलु जीवस्य केवलज्ञानावरणीयानां कर्मणां क्षयः कृतो भवति 'सेणं सोचा केवलिस वा जाव उवासियाए वा केवलिपण्णत्तं धम्मं लभेज्जा सवणयाए ' स खलु श्रुत्वा केवलिनो वा सकाशात् यावत् केवलिश्रावकप्रभृतेः सकाशाद् वा, तत्पाक्षिकोपासिकायाः सकाशाद् वा श्रुत्वेति पूर्वेणान्वयः केवलिप्रज्ञ धर्मे श्रवणज्ञानफलतया लभेत, ' केवलं बोहिं बुज्झेज्जा, जाव केवलनाणं का क्षयोपशम होता है, जिसके अवधिज्ञानावरणीय कर्मों का क्षयोपशम होता है (जस्स णं मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ ) जिसके मनः पर्यवज्ञानावरणीय कर्मों का क्षयोपशम होता है, (जस्स णं केवलनाणावर णिज्जाणं कम्माणं खए कडे भवइ ) और जिसके केवल ज्ञानावरणीय कर्मों का क्षय होता है ( से णं सोचा केवलस्स वा जाव उवासियाए वा केवलिपण्णत्तं धम्मं लभेजा सब याए ) ऐसा श्रुत्वा मनुष्य केवली से या यावत् केवली के श्रावक आदि से या तात्यक्षिक उपासिका से श्रुत्वा सुन करके केवली द्वारा उपदिष्ट धर्मको श्रवणज्ञानफलरूप से प्राप्त कर लेता है-जान जाता है । “ केवलं बोहिं वुज्झेजा जात्र केवलनाणं उप्पाडेजा " विशुद्ध सम्यग्दर्शनरूप बोधि का अनुभव कर लेता है, यावत् - केवल अनगारिता को એધિક જ્ઞાનાવરણીય કર્મોના ક્ષયાપશમ થયેા હાય છે, જેના શ્રુતજ્ઞાનાવરણીય કર્મોના ક્ષયાપશમ થયેા હાય છે, જેના અવધિજ્ઞાનાવરણીય કર્મના ક્ષાપશમ थयो होय छे, (जस्स णं मणपज्जवनाणावरणिज्जाणं कम्माणं खओवसभे कडे भवद ) लेना भनः पर्यवज्ञानावरणीय अमेनि। क्षयोपशम थये। होय छे. ( जस् of केवलनाणावर णिज्जाणं फम्माणं खए कडे भवइ ) भने भेना वस ज्ञानावरणीय भौना क्षय थयो होय छे, ( से णं सोच्चा केवलिस्स वा जाव सिया वा केवलिपण्णत्त धम्मं लभेज्जा सवणयाए ) भेव। ते श्रुत्वा मनुष्य કેવળજ્ઞાની પાસે અથવા તેમના શ્રાવકાઢિ સમીપે શ્રવણુ કરીને કેવલીદ્વારા ઉપષ્ટિ ધને શ્રવણુજ્ઞાન ફલરૂપે પ્રાપ્ત કરી લે છે--જાણી લે છે. ( फेवलं बोहिं वुज्झेज्जा जाव केवलनाण' उप्पाडेज्जा ) विशुद्ध सभ्यग्दर्शन રૂપ માધિના અનુભવ કરે છે, શુદ્ધ સાધુપર્યાયને અંગીકાર કરે છે, શુદ્ધ પ્રશ્ન
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy