SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ प्रमेयधन्द्रिका ० श०९ उ०३६ सू० ३ अवधिज्ञानिनो लेश्यादिनिरूपणम्,६८३ नाम अज्ञानं सम्यक्त्वपरिगृहीतः क्षिप्रमेव अवधिः अवधिज्ञानं परावर्तते अवधिज्ञानतया परिणमति । अत्र यद्यपि चारित्रप्रतिपत्तिमादौ अभिधाय सम्यक्त्वपरिगृहीतं विभङ्गज्ञानमवधिज्ञानं भवतीति पश्चादुक्तं तथापि चारित्रप्रतिपत्तेः पूर्वमेव सम्यक्त्वप्रतिपत्तिकाले एव विभङ्गज्ञानम् अवधिज्ञानतया परिणमतीति द्रष्टव्यम् सम्यक्त्वचारित्राभावे विभङ्गज्ञानस्याभावादिति ॥ सू० २॥ पूर्वोक्तावधिज्ञानिनो लेश्यादिवक्तव्यता । अथोक्तविभङ्गज्ञानिनमेवावधिज्ञानितया परिणत लेश्यादिभिः प्ररूपयितुमाह-' सेणं भंते !' इत्यादि। मूलम्-से गंभंते! कइलेस्सासु होज्जा ? गोयमा! तिसु विसुद्ध लेस्सासु होज्जा, ते जहा-तेउलेस्साए, पम्हलसाए सुकलेस्साए। से णं भंते ! कइसु गाणेसु होज्जा ? गोयमा! तिसु आभिणिबोहियनाण-सुयनाण-ओहिनाणेसु होज्जा ? । से णं भंते ! किं सजोगी होज्जा, अजोगी होज्जा ? गोयमा ! सजोगी होज्जा, ओही पराक्त्तइ) वह विभङ्गज्ञान सम्बत्व से परिगृहीत होकर जल्दी ही अवधिज्ञान के रूप में बदल जाता है। यद्यपि " यहाँ पर चारित्र प्रतिपत्ति को आदि में कहकर सम्यक्त्व परिगृहीत होकर विभंगज्ञान अवधिज्ञानरूप में बदल जाता है। ऐसा पीछे कहा है तो भी यहां पर ऐसा ही समझना चाहिये कि चारित्रप्रतिपत्ति से पहिले ही जीव जय सम्यक्त्व प्रतिपत्ति कर लेता है उस काल में ही विभंगज्ञान अवधिज्ञान रूप से परिणमित हो जाता है। क्यों कि सम्यक्त्व चारित्र के सद्भाव में विभंगज्ञान का अभाव हो जाता है। सू० २॥ વિર્ભાગજ્ઞાન સમ્યક્ત્વયુક્ત થઈને તુરતજ અવધિજ્ઞાન રૂપે પરિમિત થઈ જાય છે. જો કે અહીં ચારિત્ર-પ્રતિપત્તિને શરૂઆતમાં કહીને સમ્યક્ત્વ પરિગ્રહીત થઈને વિર્ભાગજ્ઞાન અવધિજ્ઞાન રૂપે પરિવર્તિત થઈ જાય છે.” એવું પાછળથી કહેવામાં આવ્યું છે, તે પણ અહીં એવું સમજવું જોઈએ કે ચારિત્રપ્રાપ્તિના પહેલાં જ જીવ જ્યારે સમ્યક્ત્વની પ્રાપ્તિ કરી છે, તે કાળે જ વિભળજ્ઞાન " અવધિજ્ઞાનરૂપે પરિમિત થઈ જાય છે, કારણ કે સમ્યકત્વ ચારિત્રને સદભાવ હોય ત્યારે વિર્ભાગજ્ઞાનને અભાવ થઈ જાય છે. સૂરવા
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy