SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ - - भगवतीस स्वीकरोति 'संमत्तं पडिवज्जित्ता समणधम्म रोएइ ' सम्यक्त्वं मतिपद्य श्रमणधर्म रोचयति-श्रद्धत्ते अभिगीतिविषयं करोति 'समणधम्म रोएत्ता चरित्तं पडिवज्जइ ' श्रमणधर्मम् साधुधर्मम् रोचयित्वा चारित्रं प्रतिपद्यते ' चरित्तं पडिवज्जित्ता लिंगं डिवज्जइ ' चारित्रं प्रतिपय स्वीकृत्य लिङ्गं सदोरकमुखबस्त्रिकावद्धमुखादिरूपं मुनिवेषं प्रतिपद्यते-स्वीकरोति 'तस्स णं तेहिं मिच्छत्तपज्जवेहि परिहा. यमाणेहिं परिहायमाणेहिं, मम्मदमणपज्जवेहि परिवडमाणेहि परिवडमाणेहि तस्य खलु विभङ्गज्ञानिनो बालतपस्विनः तै मिथ्यात्वपर्यायः परिहीयमाणैः परिहीयमाणैः पौनःपुन्येन निरन्तरं परिमुच्यमानः, सम्यक्त्तदर्शनपर्यायैः परिवर्द्धमानः परिवर्द्धमानः ' से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ ' स विभङ्गो परिणाम युक्त जीव को जानता हुआ चारित्रप्रतिपत्ति के पहिले सम्य क्त्व को स्वीकार करता है (संभत्तं पडिवज्जित्ता, समणधम्म रोएइ) सम्यक्त्व को स्वीकार करके अमण धर्म के ऊपर वह श्रद्धा रखता हैअपनी अभिप्रीति का उसे विषय बनता है। (लमणधम्म रोएत्ता चरित्तं पडिवज्जइ) उसे अपनी अभिप्रीति का विषय बनाकर चारित्र को वह स्वीकार कर लेता है। (चरित्तं पडिवज्जिता) चारित्र को स्वीकार करके (लिंगं पडिवज्जह) सदोरक मुखवत्रिका बाद्ध सुखादिरूपवाले मुनिवेष को धारण करता है। (लस्सणं तेहिं लिच्छत्तपज्जवेहि परिहायसाणेहिं २ सम्मदंसणपज्जवेहिं परिवडमाणेहिं २ ) वहां उसकी निरन्तर मिथ्यात्वपर्यायों से रहित बनी हुई बढते हुए सम्यक्त्वपर्यायों से उस बालतपस्वी विभङ्गज्ञानी का (से विभंगे अन्नामे सम्मत्तपरिग्गहिए खिप्पामेव પાખંડી જીવને જાણતો થકે ચારિત્ર પ્રાપ્તિના પૂર્વે સમ્યકત્વને સ્વીકાર કરે छ. (संमत्त पडिवज्जित्ता समणधम्म रोएइ) सभ्यत्वना स्वी॥२ ४शने ते શ્રમણ ધર્મ ઉપર શ્રદ્ધા રાખે છે-એટલે કે તેના પ્રત્યે વધારે ને વધારે અભિसशिवाणी थो नय छ (समणधम्म रोएत्ता चरित्त पडिवज्जइ) रीते શ્રવણુ ધર્મ પ્રત્યે અભિરુચિવાળો બનીને તે ચારિત્રને અંગીકાર કરે છે. (चरित' पडिवज्जित्ता ) यात्रिने २०१२ ४श (लिंगं पडिवज्जइ) सहा२४ भुमपनियुत भनिवेष धारण ४२ छ. (तस्प्त ण तेहिं मिच्छत्तपज्जवेहि परिहायमाणेहिं २ सम्मदसणपज्जवेहि परिवड्ढमाणेहिं २) त्यारे तेनी मिथ्यात्व પર્યાયે નિરંતર ક્ષીણ થતાં થતાં તેની સમ્યકત્વ પર્યા વૃદ્ધિ પામવા માંડે છે. આ પ્રમાણે સમ્યકત્વ પર્યાની વૃદ્ધિ થતી રહેવાથી તે બાલતપસ્વી વિભંગ ज्ञानातुं (से विभंग अन्नाणे सम्मत्तपरिग्गहिए खिप्पामेव ओहीपरावत्तइ) ते
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy