SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ प्रमैयन्द्रिका टी० श०९ ७० ३१ सू० २ अवधिज्ञानोत्पत्तिनिरूपणम् ६७० ज्ञानेन समुत्पन्नेन जघन्येन अलस्य असंख्येयभागम् उत्कर्षेण असंख्येयानि योजनसहस्राणि जानाति पश्यति । स खलु तेन विभङ्गज्ञानेन समुत्पन्नेन जीवानपि जानाति, अजीवानपि जानाति, पाखण्डस्थान् सारम्भान् , सपरिग्रहान् संक्लिश्यमानानपि जानाति, विशुध्यमानानपि जानाति । स खलु पूर्वमेव सम्यक्त्वं (से णं ते णं विभंगनाणेणं समुप्पन्नेणं जहण्णेणं अंगुलस्स असंखेज्जइ भागं, उक्कोसेणं असंखेज्जाई जोयणसहस्साई जाणइ पासइ, जीवे चि जाणइ, अजीवे वि जाणइ, पासंडन्थे, सारंभे, सपरिग्गहे, संकिलिस्समाणे वि जाणइ विसुज्झमाणे वि जाणइ, से णं पुवामेव सम्मत्तं पडिवज्जइ,सम्मत्तं पडिवज्जित्ता समणधम्म रोएइ, समणधम्मं रोएत्ता चरित्तं पडिवज्जइ, चरितं पडिवज्जित्ता लिंगं पडिवज्जइ, तस्सणं तेहिं मिच्छात्तपज्जवेहि परिहायमाणेहिं परिहायमाणेहिं सम्मइंसणपज्जवेहि परिवडमाणेहिं २ से विभंगे अन्नाणे सस्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ) उत्पन्न हुए उस विभंगज्ञान द्वारा जघन्य से अङ्गुल के असंख्यातवें भाग को और उत्कृष्ट से असंख्यात हजार योजन को जानता है और देखता है। उस उत्पन्न हुए विभंगज्ञान द्वारा वह जीवों को भी जानता है, अजीवों को भी जानता है, आरंभवाले परिग्रहवाले एवं संक्लेश से युक्त हुए पाखण्डी जीवों को भी जानता है और विशुद्ध जीवों को भी जानता है। वह विभंगज्ञानी पहिले से ही सम्य (से ण' ते ण विभंगनाणेण समुप्पन्नण जपणेण' अंगुलस्स असखेज्जइ भाग, उक्कोसेण असखेज्जाई जोयणसहस्साइ जाणइ पासइ, जीवे वि जाणइ अजीवे वि जाणइ, पासडत्थे, सार भे, सपरिगहे, सकिलिस्समाणे वि जाणइ घिसुज्झमाणे वि जाणइ, से ण पुवामेत्र सम्मत्त पडिवज्जइ, सम्मत्तं पडिवज्जित्ता समणधम्म रोएइ, समणधम्म रोएत्ता चरित्तं पडिवज्जइ, चरित्त पडिवज्जित्ता लिंग पडिवज्जइ, तस्स णं वेहि मिच्छित्तपज्जवेहि परिहायमाणेहिं परिहायमाणेहिं सम्मईसणपज्जवेहिं परिवड्ढमाणेहिं २ से विभंगे अन्नाणे सम्मत्तपरिग्गहिए खिपामेव ओही परावत्तइ ) Gत्पन्न थयेा ते विज्ञान व ते माछामा छ। અસંખ્યાતમાં ભાગપ્રમાણુ અને વધારેમાં વધારે અસંખ્યાત હજાર એજન પ્રમાણ ક્ષેત્રને જાણી શકે છે અને દેખી શકે છે. તે વિભંગજ્ઞાન દ્વારા તે જીને પણ જાણે છે અને અજીને પણ જાણે છે. તે આરંભવાળા, પરિ ગ્રહવાળા, સંકલેશવાળા અને પાખંડી ને પણ જાણે છે અને વિશુદ્ધ ઇને પણ જાણે છે. તે વિભગન્નાની પહેલેથી જ સમ્યકત્વને પ્રાપ્ત કરે છે
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy