SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० श०९ ३० ३१ सू० १ अश्रुत्वाधादिलाभनिरूपणम् ६५३ वरणीयाना कर्मणां क्षयोपशमो नो कृतो भवति स खलु जीवः अश्रुत्वा खलु केवलिनो वा यावत् केवलिश्रावकमभृतेः सकाशाद् वा तत्पाक्षिकोपासिकाया वा सकाशात् धर्मोपदेशादिकम् अश्रुत्वा केवलिप्रज्ञप्तं धर्म श्रुतचारित्ररूपं श्रवणत या श्रवणज्ञानफलतया नो लभेत । तदुपसंहरन्नाह-से तेणटेणं गोयमा ! एवं वुच्चइ-तं चेव जाव नो लभेज्ज सघणयाए' हे गौतम! तत् तेनार्थन एवमुच्यते-तदेव यावत्पूर्वोक्तरीत्या यस्य खलु ज्ञानावरणीयकर्मणां क्षयोपशरः कृतो भवति स केवलिप्रभृतेः सकाशात धर्मोपदेशादिकम् अश्रुत्वा केवलिप्रज्ञप्तं धर्म श्रवणज्ञानफलतया लभेत, ज्ञानावरणीयकर्मणां क्षयोपशमाभावे नो लभते इति भावः गौतमः पृच्छति'असोच्चा णं भंते ! केवलिस वा, जाव तप्पक्खियउवासियाए वा केवलं बोहिं का क्षयोपशम नहीं होता है उस जीव के यावत् तत्पाक्षिक उपासिका से सुने विना केवलिप्रज्ञस श्रुत्रचारित्ररूप धर्म की प्राप्ति श्रवणज्ञानफल रूप से नहीं होती है। (से तेणटेणं गोयमा! एवं वुच्चइ, तं चेव जाव नो लभेज्ज सबणयाए) इसी कारण हे गौतम ! मैं ने ऐला कहा है कि जिस जीव के ज्ञानावरणीय आदि को का क्षयोपशम होता है वह केवली आदि से धर्मोपदेश सुने बिना भी लेवलिप्रज्ञात धर्म को अवणज्ञान के फलरूप से प्राप्त कर लेता है और जिस जीव के ज्ञानावरणीय आदि कर्मों का क्षयोपशम नहीं होता है वह जीव उसे प्राप्त नहीं कर पाता है। ___अब गौतम प्रभु ले ऐसा पूछते है (असोच्चा णं भंते ! के वलिस्स था तप्पक्खिय उवासियाए वा केवलं घोहिं वुज्झेज्जा) हे भदन्त! जिस नो लभेज्जा सवणयाए ) २ ॥ ज्ञानावरणीय भाना क्षयोपशम थयो હેતે નથી, તે જીવ કેવલી સમીપે અથવા કેવલીના પક્ષની ઉપાસિકા પર્ય તની કઈ વ્યક્તિ સમીપે કેવલિપ્રજ્ઞસ ધમને સાંભળ્યા વિના કેવલિપ્રજ્ઞત શ્રુતચારિત્રરૂપ ધર્મની પ્રાપ્તિ શ્રવણજ્ઞાન ફલરૂપે કરી શકતું નથી. (से तेणटेणं गोयमा ! एवं वुच्चइ, त' चेव जाव नो लभेज सवणयाए) હે ગૌતમ ! તે કારણે મેં એવું કહ્યુ છે કે જે જીવના જ્ઞાનાવરણીય આદિ કર્મોને ક્ષયોપશમ થયો હોય છે, તે જીવ કેવલી આદિની સમીપે ધર્મોપદેશ શ્રવણ કર્યા વિના પણ કેવલિપ્રજ્ઞસ ધર્મને શ્રવણજ્ઞાનના ફલરૂપે પ્રાપ્ત કરી લે છે. પરતુ જે જીવના જ્ઞાનાવરણીય આદિ કર્મોને ક્ષય થયે હેતે નથી, તે જીવ તેને પ્રાપ્ત કરી શકતો નથી गौतम स्वामीन -(असोज्वाण भंते ! केवलिम्स वा जाव तप्पक्खिय. उपासियाए वा केवलं घोहिं बुझेज्जा १) महन्त ! २ वे वहीनी सभीष.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy