SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ प्रमेयवद्रिका टी० श०१ ७० २०२ जम्बूद्वीपचन्द्रसूर्याटवक्तव्यता ५९१ वक्तव्या, तथा चोक्त' जीत्राभिगमे - ' केवइया चंदा भासि वा ३, केवइया रिया तव वा ३१ इत्यादि प्रश्नः पूर्ववदेव बोध्यः, उत्तरं तु - 'गोयमा ! लवणे णं समु चत्तारि चदा पभासिसु वा ३. चत्तारि मुरिया तत्रिंसु वा. ३ वारसोत्तरं नक्खत्तसयं जोग जोइंसृवा३, तिनि वावन्ना महग्गहमया चारं चरिषु वा३, दोन, सयसहस्सा सत्तर्द्वि च सहस्सा नवसया तारागण कोडिकोडीणं सोह सोहिं वा३, ' इति । कियन्तश्चन्द्राः प्राभासिषत वा १३, कियन्तः सूर्या अतापयन् वा ३ ? इत्यादि समुद्रादिकों में कहनी चाहिये । जीवाभिगम में वह वक्तव्यता इस प्रकार से कही गई है - " केवढ्या चंदा पभासिंसु वा ३, केवइया सुरिया तविसु वा ३ इत्यादि " हे भदन्त । लवण समुद्र में कितने चंद्रमाओं ने प्रकाश किया है, अब कितने चंद्रमा वहां प्रकाश करते हैं और आगे भी वहां कितने चन्द्रमा प्रकाश करेंगे ? तथा कितने सूर्यों ने वहां प्रकाश किया है, अब वहां कितने सूर्य प्रकाश करते हैं और आगे भी वहां किन सूर्य प्रकाश करेंगे ? इत्यादि - इसके उत्तर में प्रभुने कहा - (गोघमा ) हे गौतम! ( लवणे णं समुद्दे चत्तारि चंदा पभासिंसु वा ३, चत्तारि सुरिया तवं वा ३, बारसोत्तरं नक्खत्तसयं जोगं जो इंसु वा ३, तिन्नि बावन्ना महग्गहसया चारं चरिंसु वा ३, दोन्नि सय महस्सा सत्तट्ठि च सहस्सा नव सया तारागण कोडिकोडीणं सोहं सोहिंसु वा ३ ) इतिलवण समुद्र में चार चन्द्रमाओं ने प्रकाश किया है, अब भी वे इतने ही वहां प्रकाश करते हैं और आगे भी वे इतने ही वहां प्रकाश करते વ્રતા કરવામાં આવી છે એવી જ વક્તવ્યતા અહીં પણ થવી જોઇએ આ विषयने अनुसक्षीने त्यां नीचे प्रमाणे छे - ( केवइया चंदा पभासिसु वा ३, केवइया सूरिया तविसु वा ३ ) इत्याहि " हे महन्त ! सत्र समुद्रमां डेटला ચન્દ્રમા પ્રકાશતા હતા ? કેટલા પ્રકાશે છે ? કેટલા પ્રકાશશે ? તથા ત્યાં કેટલા સૂર્ય તપતા હતા ? વર્તમાનમાં કેટલા સૂર્ય તપે છે? અને ભવિષ્યમાં કેટલા सूर्य तपशे ? " वगेरे. भडावीर अभुने। उत्तर—“ गोयमा !” हे गौतम ! रिचा पभासिसु वा ३, चत्तारि सूरिया तविसु वा ३, वयं जोगं जोईमु वा ३, तिन्नि बावन्ना महग्गहसया चोर चरि सुवा ३, दोन्नि सहस्सा त्तट्ठि च सहस्मा नत्र सया तारागण कोडी ढोडीणं सोह वोहि सुत्रा ३ ) ઇત્યાદિ. લવણુ સમુદ્રમાં ભૂતકાળમાં ચાર ચન્દ્રમા પ્રકાશતા હતા, વર્તમાનમાં એટલા જ ચન્દ્રમા પ્રકાશે છે અને ભવિષ્યમાં પણ ત્યાં એટલા જ ચન્દ્રમા ( लवणेणं समुहे बारसोत्तर' नक्खन
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy