SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श०८उ. १० बानावरणीयादिकमणां सम्बन्धनिरूपणम् ५५३ दर्शनावरणीयादिभिः सप्तभिः कर्मभिः समं भणितं तथा दर्शनावरणीयमपि कर्म उपरिमैः उपरिनिर्दिष्टे, वेदनीयादिमिः पभिः कर्मभिः समं भणितव्यम् , यावत्वेदनीयेन, मोहनीयेन, आयुष्कण, नाम्ना, गोत्रेण, आन्तरायिकेण सममित्यर्थः २। एवं चायं दर्शनावरणीयकर्मणो गमो ज्ञानावरणीयकर्म गमसमान एव बोध्यः, स च प्रतिपादित एव । अथ वेदनीयं कर्म शेपैः पञ्चभिः सह प्ररूपयितुमाह'जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज्ज, जस्स मोहणिज्ज तस्स वेयणिज्ज ?' गौतमः पृच्छति-हे भदन्त ! यस्य खलु जीवस्य वेदनीयं कर्म भवति, तस्य किं मोहनीयमपि कर्म भवति ? एवं यस्य मोहनीयं कर्म भवति तस्य किं वेदनीयमपि कर्म भवति ? भगवानाह-'गोयमा । जस्स वेयणिज्जं तस्स मोहणिज्ज, सिय अत्थि, रणीय आदि सात कर्मों के साथ कहा गया है, उसी तरह से दर्शनावरणीय कर्मको भी ऊपरके वेदनीय आदि अन्तरायान्त६ कर्मों के साथ कहना चाहिये। इस तरह दर्शनावरणीय कर्म का यह गम ज्ञानावरणीय कर्म के गम जैसा ही है ऐसा जानना चाहिये। यह कैसा है ? सो यह ऊपर कहा ही जा चुका है। ___ अय सूत्रकार वेदनीय कर्म की प्ररूपणा शेष पांच कर्मों के साथ करते हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है-(जस्स णं भंते ! वेयणिज्जं तस्स मोहणिज्जं, जस्त मोहणिज्जं तस्स वेयणिज्ज) हे भदन्त ! जिस जीव के वेदनीय कर्म का-सद्भाव पाया जाता है क्या उस जीव के मोहनीय कर्म का भी सद्भाव पाया जाता है ? और जिस जीव के मोहनीय कर्म का सद्भाव पाया जाता है क्या उस जीव के वेदनीय कर्म का भी सद्भाव पाया जाता है ? इसके उत्तर में प्रभु कहते हैंસાથેના સદભાવ વિષયક કથન કરવામાં આવ્યું છે, એ જ પ્રમાણે દર્શનાવરણીય કર્મની સાથે પણ વેદનયથી અન્તરાય પર્યન્તના કમૅ નું કથન સમજવું આ રીતે દર્શનાવરણીય કર્મના અન્ય છ કર્મો સાથેના સંબંધ વિષયક આલાપક જ્ઞાનાવરણીય સાથેના તેમના સંબંધ વિષયક આલાપક જેવાજ છે એમ સમજવું. જ્ઞાનાવરણય સાથેના તેમના સંબંધનું કથન તે આગળ આપવામાં આવ્યુજ છે. હવે સૂત્રકાર વેદનીય કર્મની પ્રરૂપણ બાકીનાં પાંચ કર્મો સાથે કરે છે, गौतम स्वाभाना प्रश्न-(जस्स णं भंते ! वेयणिज्ज तस्स मोहणिज्ज', जस्स मोहणिज्ज तस्स वेयणिज्ज) 3 महन्त ! २ मा नाय ४मना સદ્ભાવ હોય છે, તે જીવમાં શું મેહનીય કર્મને પણ સદૂભાવ હોય છે? અને જે જીવ મેહનીય કર્મને સદ્ભાવ હોય છે, તે જીવમાં શું વેદનીય કર્મને પણ સદૂભાવ હોય છે? भ७०
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy