SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०८उ०२ हानापरणीयादिकमणां सम्बन्धनिरूपणम् ०४३ पुनरान्तरायिकं तस्य आयुष्कं नियमात् ५ । यस्य खलु भदन्त ! नाम तस्य गोत्रम, यस्य खलु गोत्रं तस्य खलु नाम ? पृच्छा, गौतम ! यस्य खलु नाम तस्य खलु नियमात् गोत्रम् , यस्य खलु-गोत्रं तस्य नियमात् नाम, द्वे अपि एते परस्परं नियमात् । यस्य खलु भदन्त ! नाम तस्य आन्तरायिकम् , यरय आन्तरायिकं तस्य नाम ? पृच्छा, गौतम ! यस्य नाम तस्य आन्तरायिकम् स्यादस्ति, इयं सिय अत्यि सिय नस्थि) जिस जीव के आयुः कर्म है उसे अन्तराय कर्म अवश्य हो ऐसा नियम नहीं है उसके वह हो भी और न भी हो । परन्तु (जसप्त पुण अतराइयं तस्स आउयं नियस अत्थि) जिस जीव के अन्तराय कर्म है उस जीव के आयु कर्म नियम से है ५। (जस्स णं भंते ! णामं तस्स गोय, जस्स णं गोयं तस्स णं नामं पुच्छा) हे भदन्त ! जिप्स जीव के नामकर्म है उस जीव के क्या गोत्र कर्म है ? और जिस जीव के गोत्र कर्म है उस जीव के क्या नामकर्म है ? (गोयमा) हे गौतम ! (जस्त णं णाम, तस्म णं नियमा गोयं जस्स णं गोयं तस्स नियमा णासं, गोयमा ! दो वि एए परोप्परं नियमा अत्थि) जिस जीव के नामकर्म है, उस जीव के नियम से गोत्र कम हैं और जिस जीव के गोत्रकर्म है उस जीव के नियम से नाम-कर्म है-क्यों कि ये दोनों कर्म परस्पर में एक दूसरे के साथ नियम ले रहते हैं। (जस्स णं भंते ! णामं तस्स अन्तराइयं, जस्स अन्तराइयं तस्स णाम આયુષ્ય કર્મને સદૂભાવ હોય છે, તે જીવમાં અંતરાય કર્મને સદભાવ હોય छे ५ ॥२मने नथी ५५ होतो. परन्तु ( जम्स पुण अंतराइयं तस्स आउयं नियम अत्थि ५)२ मा मतराय मना समाव डाय छ, ते मां मायुष्य मना मवश्य सहसाब डाय छे. ( जस्स गं भंते ! णामं तस्स गोयं, जस्स गोयं तस्स णं नाम पुच्चा ) मत ! २ मा नाममनो समाप હેય છે, તે જીવમાં શું ગોત્રકમને સદ્ભાવ હોય છે? અને જે જીવમાં ગેત્રમને સદભાવ હોય છે, તે જીવમાં શું નામકમને સદુભાવ હોય છે? (गोयमा ! ) 3 गौतम ! “ जस्स ण नाम, तस्स ण नियमा गोय', जरस णं गोयं तस्स नियमा णाम, गोयमा ! दो वि एए परोप्पर नियमा) જે જીવમાં નામકમને સદૂભાવ હોય છે, તે જીવમા ગોત્રકમ સદ્દભાવ અવશ્ય હોય છે અને જે જીવમાં ગોત્રકર્મને સાવ હોય છે, તે જીવમાં નામકર્મને પણ અવશ્ય સભાવ હોય છે, કારણ કે આ બે ક અવશ્ય એકબીજાની સાથે જ રહે છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy