SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी०।०८ उ०१० शानावरणीयादिकर्मणां सम्बन्धनिरूपणम् ५४१ स्यात् नास्ति, यस्य पुनरान्तरायिकं तस्य वेदनीयं नियमात् अस्ति३ । यस्य खलु भदन्त ! मोहनीयं तस्य आयुष्शम् , यस्य आयुष्कं तस्य मोहनीयम् ? गौतम ! यस्य मोहनीयं तस्य आयुष्फ नियमात् अस्ति, यस्य पुनरायुकं तस्य पुनर्मोहनीयं स्यात् अस्ति, स्यात् नास्ति, एवं नाम, गोत्रम् , आन्तरायिकं च भणितव्यम् ४, सिय अत्धि सिय नत्थि जस्स पुण अंतराइयं तस्स वेणिज्ज नियमा अस्थि ३) जिस जीव के वेदनीय वार्म है उस जीव के अन्तराय कम है भी और नहीं भी है परन्तु जिस जीव के अन्तराय कर्म है उस जीव के वेदनीय कर्म नियम से है । (जस्स णं संते ! मोहणिज्ज तस्स आउयं जस्स आउयं तस्ल मोहणिज्ज) हे भदन्त ! जिस जीव के सोहनीय कम है उस जीव के क्या आयुष कर्म है ? और जिस जीव के आयु कर्म है उस जीव के क्या मोहनीय कर्म है ? (गोयमा ) हे गौतम ! (जस्स मोहणिज्ज तस्स आउयं नियमा अस्थि, जस्स पुण आउयं तस्स पुण मोहणिज्ज लिय अस्थि, सिय नत्यि) जिस जीव के मोहनीय कर्म है उस जीव के नियम से आयुः कर्म है और जिस जीव के आयु कम है उस जीव के मोहनीय कर्म हो भी और नहीं भी हो-इस तरह से आयुकर्म के साथ मोहनीकर्म की भजना है। ( एवं नाम गोयं अंतराइयं च भाणियव्वं ४) इसी तरह से नाम, गोत्र, और अन्तराय कर्म (गोयमा!) 3 गीतम! (जस्त वेयणिज्ज तस्त अंतराइय सिय अस्थि सिय नत्थि, जस्स पुण अंतराइय तस्स वेयणिज्ज नियमा अस्थि ) २ मां વેદનીય કર્મને સભાવ હોય છે, તે જીવમાં અંતરાય કમને સદ્ભાવ હોય છે પણ ખરે અને નથી પણ હોતો. પરંતુ જે જીવમાં અંતરાય કમને સદ્ભાવ હોય છે, તે જીવમાં વેદનીય કર્મને અવશ્ય સદ્ભાવ હોય છે. ( जस्स णं भते ! मोहणिज्ज' तस्स आउयं, जस्स आउयं, तस्स मोहणिज्ज ) 3 ભદન્ત ! જે જીવમાં મોહનીય કમને સદ્દભાવ હોય છે, તે જીવમાં શું આયુષ્ય કર્મનો સભાવ હોય છે ? અને જે જીવમાં આયુષ્ય કર્મને સદ્દભાવ હોય છે, તે જીવમાં શું મોહનીય કર્મને સદ્ભાવ હોય છે ? (जस्स मोहणिज्ज तस्स आउयं नियमा अस्थि, जस्स पुण आउय तस्स पुण मोहणिज्जसिय अत्थि, सिय नत्थि ) 3 गौतम ! २ मां मानीय કમને સદૂભાવ હોય છે, તે જીવમાં આયુષ્ય કર્મને પણ અવશ્ય સદ્દભાવ હેય છે, પરંતુ જે જીવમાં આયુષ્ય કર્મનો સદુભાવ હોય છે, તે જીવમાં मोडनीय ४भना समाप डाय छे पy | मने नथी ५५ खाता. ( एवं' नाम, गाय अंतराइय' च भाणियव्य ४) २१ प्रमाणे नाम, गर भने मत.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy