SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ प्रमैयन्द्रिका टी0 श०८७०१० पानावरणीयादिकर्मणां सम्बन्धनिरूपणम् ५३९ वरणीयम् उपरिमैः सप्तभिः कर्मभिः समं भणितं तथा दर्शनावरणीयमपि उपरिमैः पड्भिः कर्मभिः समं भणितव्यम् , यावत् आन्तरायिकेण २ । यस्य खलु भदन्त ! वेदनीयं तस्य मोहनीयं, यस्य मोहनीयं तस्य वेदनीयम्? गौतम! यस्य वेदनीयं तस्य मोहनीयं स्यात् अस्ति स्यात् नास्ति, यस्य पुनर्मोहनीयं तस्य वेदनीयं नियमात् अस्ति। जीव के क्या वेदनीय कर्म है ? और जिस जीव के वेदनीय कर्म है उस जीच के क्या दर्शनावरणीय कर्म है ? (जहा नाणावरणिज्ज उवरिमेहि सत्तहिं कम्सेहिं समं भणियं, तहा दरिसणावरणिज्ज पि उवरिमेहिं छहि कम्मेहि समं भाणियध्वं जाव अंतराइएणं २) हे गौतम ! जिस तरह से ज्ञानावरणीय कर्म का संबंधरूप कथन ऊपर के सात कर्मों के साथ किया गया है उसी तरह से दर्शनावरणीय कर्म का भी संबंध कथन ऊपर के छह कर्मों के साथ कर लेना चाहिये । यावत् अन्तराय के साथ इसी तरह से कहना चाहिये (जस्म णं भंते वेयणिज्ज तस्स मोहणिज्जं जस्स मोहणिज्जं तस्स वेयणिज्जं) हे भदन्त ! जिस जीव के वेदनीय कर्म है उस जीव के क्या मोहनीय कर्म है और जिस जीव के मोहनीय कर्म है उस जीव के क्या वेदनीय कर्म है ? (गोयमा) हे गौतम ! (जस्ल वेयणिज्जं तस्स मोहणिज्जं लिय अत्थि सिय नत्थि, जस्स पुण मोहणिज्जं तस्स वेयणिज्जं नियमा अत्थि) जिस जीव के ભાવ હોય છે, તે જીવમાં શું વેદનીય કમને સદૂભાવ હોય છે? અને જે જીવમાં વેદનીય કર્મનો સદુભાવ હોય છે, તે જીવમાં શું દર્શનાવરણીય કર્મને सहसा य छ १ (जहा नोणावरणिज्ज' उवरिमे हिं सत्तहिं कस्मेहि सम भणियं, तहा दरिसणावरणिज्ज पि उवरिमेहि छहि कम्मेहि समं भाणियव्यं जाव अंत. राइएण २) गौतम ! 6५२ना सात भी साथेना ज्ञानावरणीय भना સંબધ વિષયક કથન કરવામાં આવ્યું છે, એ જ પ્રમાણે ઉપરના છ કર્મો સાથેના (વેદનીયથી અન્તરાય પર્યન્તના છ કર્મો સાથેના) દર્શનાવરણીય કર્મના સંબંધ વિષયક કથન પણ સમજવું. (जरस णं भवे ! वेयणिज्ज तरस मोहणिज्ज, जस्स मोहणिज्ज' तस्स वेयणिज्ज १) महन्त ! २ मा वहनीय भना समाप डायत જીવમાં શું મેડનીય કર્મને સદૂભાવ હોય છે ? અને જે જીવમાં મેહનીય કર્મને સદભાવ હોય છે, તે જીવમાં શું વેદનીય કર્મને સદ્દભાવ હોય છે ? (गोयमा ! ) गौतम ! (जस्स वेचणिज्ज' तस्स मोहणिज्जसिय अस्थि सिय नस्थि, जस्स पुण मोहणिज्ज तस्स वेयणिज नियमा अस्थि) २ मा
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy