SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ ટ भगवतीसत्रे तस्य आयुष्कम्, एवं यथा वेदनीयेन समं भणितं तथा आयुष्केणापि समं भणितव्यम् । एवं नाम्नापि । एवं गोत्रेणापि समम्, आन्तराचिकेण समं यथा दर्शनावरणीयेन समं तथैव नियमात् परस्परं भणितव्वे १ | यस्य खलु भदन्त | दर्शना वरणीयं, तस्य वेदनीयं, यस्य वेदनीयं तस्य दर्शनावरणीयम् ? यथा ज्ञानाजीव के मोहनीयकर्म है भी और नहीं भी है परन्तु जिस जीव के मोहनीय कर्म है उस जीव के नियम से ज्ञानावरणीयकर्म है । (जस्स णं भंते! णाणावर णिज्जं तस्स आउयं ) हे भदन्त । जिस जीव के ज्ञाना वरणीयकर्म है उस जीव के क्या आयुष्य कर्म है इत्यादि । ( एवं जहा वेमाणिज्रेण समं भणियं तहा आउएण वि समं भाणिपव्वं एवं नासेण वि, एवं गोएण वि समं ) हे गौतम! जैसा वेदनीय कर्म के साथ कहा गया है, वैसा ही आयुष्य के साथ कहना चाहिये इसी तरह से नाम और गोत्र कर्म के साथ भी जानना चाहिये । ( अंतराइएण समं जहा दुरिसगावर णिज्ञेण समं तहेव नियमा परोप्परं भणियव्वाणि १) तथा - जैसा दर्शनावरणीय कर्म के साथ कहा गया है वैसा ही अन्तरायकर्म के साथ अवश्य परस्पर में कहना चाहिये । ( जस्स णं भंते! दरिसणावर णिज्जं तस्स वेणिज्जं, जस्स वेयणिज्जं तस्स दरिसणावरणिज्जं ) हे भदन्त ! जिस जीव के दर्शनावरणीय कर्म है, उस જીવમાં જ્ઞાનાવરણીય કના સદ્ભાવ હોય છે તે જીવમાં મેાહનીય કા સદ્ભાવ હાય છે પણ ખરા અને નથી પણ હાતે, પરન્તુ જે જીવમાં માહનીય ક્રમના સદ્દભાવ હોય છે, તે જીવમાં જ્ઞાનાવરણીય કર્મના અવશ્ય સદ્ભાવ હોય छे. ( जस्म णं भंते ! णाणावर णिज्जं तस्स आउयं १ ) डे लहन्त ! ? भां જ્ઞાનાવરણીય કના સદ્ભાવ હોય છે, તે જીવમાં શું આયુષ્યકના સદ્ભાવ હાય છે ખરા ? ઈત્યાદિ. ( एवं जहा वेयणिज्जेण समं भणियं तहा आउरण त्रिसमं भाणियव्वं, एवं नामेण वि, एवं गोपण वि समं ) हे गौतम! वेहनीय उनी साथै भेतुं કથન કરવામાં આવ્યું છે, એવુ જ કથત આયુષ્યકમ સાથે પણ સમજવું, नामम्भ' अने गोत्रम्भ' साथै पशु वुथन सभवु. ( अंतराइएण समं जहा दरिसणावरणिज्जेण समं तदेव नियमा परोपर भाणिचव्वाणि १ ) तथा नेवु કથન દનાવરણીય કર્મીની સાથે કરવામાં આવ્યું છે એવું જ કથન અંતરાયકમ અને જ્ઞાનાવરણીય કાઁના પરસ્પરના સદ્ભાવ વિષે અવશ્ય કહેવુ' જોઇએ. ( जस्स णं भंते ! दरिखणावरणिन्ज, तस्स वेयणिज्ज', जस्स वेयणिज्ज तर दरिसणावरणिज १ ) डे सहन्त ! ? लवमां दर्शनावरीय उ
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy