SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ atraद्रका टी० श० ८ उ० १० सू० ६ कर्मप्रकृतिनिरूपणम् ६१५ कस्य जीवस्य प्रदेशा भवन्तीति चेदत्रोच्यते यतो हि - जीवः केवलिसमुद्घातका ले सर्व लोकाकाशं व्याप्य अवतिष्ठते तस्मात् लोकाकाशप्रदेशप्रमाणास्ते जीव प्रदेशाः सन्तीति भावः ॥ ०५ ॥ कर्मप्रकृतिवक्तव्यता । पूर्व जीवप्रदेशाः प्ररूपिताः, तेषां प्रायः कर्मप्रकृतिभिरनु नेतृत्वात् कर्मप्रकृति वक्तव्यतामाह- कण भंते ! ' इत्यादि । " मूलम् – कइ णं भंते ! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अटू कम्मपगडीओ पण्णत्ताओ, तं जहा - नाणावरणिज्जं जाव अंतराइयं, नेरइयाणं भंते ! कइ कम्मपगडीओ पण्णत्ताओ ? गोमा ! अट्ट । एवं सव्वजीवाणं अटु कम्मपगडीओ ठावेयव्वाओ जाव वेमाणियाणं । नाणावरणिजस्स णं भंते ! कम्मस्स केवइया अविभागपलिच्छेया पण्णत्ता?, गोयमा ! अनंता अविभागपरिच्छेया पण्णत्ता, नेरइया णं भंते ! णाणावरणिज्जस्स कम्स H केवइया अविभागपलिच्छेया पण्णत्ता ? गोयमा ! अनंता अविभागपलिच्छेया पण्णत्ता । एवं सव्वजीवाणं जाव वेसाणिया णं पुच्छा, गोयमा !. अनंता अविभागपलिच्छेया पण्णत्ता, एवं जहा णाणावरणिज्जस्स अविभागपलिच्छेया भणिया तहा अट्टह वि कम्मपगडीणं भाणियव्वा जाव वेमाणियाणं । एगमेगस्स पण्णत्ता) जितने लोकाकाश के प्रदेश हैं, एक २ जीव के इतने ही प्रदेश कहे गये हैं। क्योंकि जीव जिस समय केवलिसमुद्घान अवस्था में रह ता है, वह उस समय समस्त लोकाकाश को व्याप्त कर लेता है-अतः एक जीव के प्रदेश लोकाकाश के प्रदेशोंके बराबर कहे गये हैं || सू०५ || લા જ એક એક જીવના જીવપ્રદેશ છે. કારણ કે જીવ જ્યારે કેવલિસમ્રુધ્ધાત અવસ્થામાં રહે છે, તે સમયે તે સમસ્ત લેાકાકાશને ભ્યાસ કરી લે છે, તેથી એક જીવના જીવપ્રદેશ લેાકાકાશના પ્રદેશેાની ખરાખર કહેવામા આવ્યા છે. સૂ. ૫
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy