SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० ० ८ 30 १० सू० ३ पुद्गलपरिणामनिरूपणम् ४८९ धुदलपरिणामवक्तव्यता इतः पूर्व जीवपरिणामः मोक्त', परिणामाधिकारात् पुद्गलपरिणामवक्तव्यता___ माइ-'कइविहे णं' इत्यादि । मूलस्-कइविहे गंभंते ! पोग्गलपरिणापण्णते? गोयमा ! पंचविहे पोग्गलपरिणाले पण्णते, तं जहा वनपरिणामे१, गंधप. रिणामे२, रसपरिणामे३, फासपरिणामे४, संठाणपरिणामे५। वन्नपरिणामे णं संते! कविहे पण्णते? पंचविहे पणते, तं जहा कालवनपरिणाले, जाव सुकिल्लवन्नपरिणामे। एवं एएणं अभिलावणं गंधपरिणाले दुविहे, रसपरिणामे पंचविहे, फालपरिणामे अट्टविहे, संठाणपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा--परिसंडलसंठाणपरिणाले जाव आययसंठाणपरिणामे ॥ सू॥३॥ छाया-कतिविधः स्वल भदन्त ! पुद्गलपरिणामः प्रज्ञप्तः ? गौतम : पंचविधः पुद्गलपरिणामः प्रज्ञप्तः, तद्यथा-वर्णपरिणामः १, गन्धपरिणामः २, रसपरिणामः३, पुद्गलपरिणाम वक्तव्यता(काविहेणं भंते ! पोग्गलपरिणाये पण्णत्ते ) इत्यादि । सूत्रार्थ-(कविहेणं भंते ! पोग्गलपरिणासे पण्णत्ते) हे भदन्त ! पुद्गल परिणाम कितने प्रकार का कहा गया हैं ? (गोयना) हे गौतम ! (पंचविहे पण्णत्ते) पुद्गल परिणाम पांच प्रकार का कहा गया हैं। (तं जहा) जो इस प्रकार से है-(बन्नपरिणाले १, गंधपरिणामे २, रसपरिणामे ३, फासपरिणामे ४. संठाणपरिणामे ५) वर्णपरिणाम, गंधप પુદ્ગલપરિણામ વક્તવ્યતા– " कइविहेणं भते ! पोग्गलपरिणामे पण्णत्ते" त्या सूत्रार्थ-(कविहेण भते ! पोग्गलपरिणामे पण्णत्ते) हे महन्त ! पुद्रसपरिणाम मा ५२नु धुछ १ (गोयमा ! ) 3 गौतम । (पंचविहे पण्णत्ते ) पुसपरिणाम पाय मार्नु ४ छ. (तजहा) पांय । नीय प्रभाव छ-( वनपरिणामे, गधपरिणामे, रसपरिणामे, फासपरिणामे, संठाण
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy