SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ भगवती ४८८ यावत् - बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति किन्तु सप्ताभग्रहणानि पुनर्नातिक्रामति, एवं च श्रुतसम्यक्त्व देशविरतिभवास्त्वसंख्येया उक्ताः, ततश्चारित्राराधना रहिता ज्ञानदर्शनाराधना असंख्येयभत्रिका अपि भवन्ति, न त्वष्टभविका एव ' एवं दंसणाराहणं पि, एवं चरिताराहणं पि' एवं जघन्यज्ञानाराधनावदेव जघन्यदर्शनाराधनाऽपि वक्तव्या, तथा च- जघन्यां दर्श नाराधनामाराध्य अस्त्येककः कश्चिज्जीवस्तृतीयेन भवग्रहणेन सिध्यति, यावत् बुध्यते, मुच्यते, सर्वदुःखानामन्तं करोति च सप्ताष्टभवानि च नातिक्रा मति, एवमेव जघन्यां चारित्राराधनामपि आराध्य अस्त्येककः कश्चन जीवः स्तृतीयेन भवग्रहणेन सिध्यति यावत् बुध्यते मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोतीति भावः ॥ ०२ ॥ करना है । एवं च श्रुत सम्यक्त्व एवं देशविरति संबंधी भव तो असं ख्यान कहे गये हैं । इस कारण चारित्राराधना से रहित ज्ञानदर्शनाराधना असंख्यात भववाली भी होती हैं। सात आठ भववाली ही नहीं होती हैं । ( एवं दंसणाराहणं पि, एवं चरिताराहणं पि) जघन्य ज्ञानाराधना की तरह ही जघन्य दर्शनाराधना भी कहलेनी चाहिये । तथा च - जघन्य दर्शनाराधना को आराधित कर के कोई एक जीव तृनीय भव में सिद्ध होता है यावत् समस्त दुःखों का अत करता है। सात आठ यावत् समस्त दुखों का अंत करता है । सात, आठ भवोंको वह उल्लंघन नहीं करता है । इसी तरह से जघन्य चारित्राराधनाको भी आराधित करके कोई एक जीव तृतीय भव में सिद्ध होता है यावत् समस्त दुःखों का अंत करता है। यहां सब जगह ( यावत् ) शब्द से 'बुध्यते मुच्यते " इन क्रियापदों का ग्रहण हुआ है | सू०२ ॥ 66 તે ઉલ્લંધન કરતા નથી. શ્રુત, સમ્યકત્વ અને દેશવિરતિ સબંધી ભવ । અસ ખ્યાત કહ્યા છે. તે કારણે ચારિત્રારાધનાથી રહિત જ્ઞાનદર્શનારાધના असंध्यात भववाणी पशु होय छे - सात भाई भववाणी होती नथी. " एवं दसणाराहपि, एवं चरिताराहणंपि" धन्य ज्ञानाराधना प्रभाव धन्य દનારાધના અને જઘન્ય ચરિત્રારાધનાનું કથન પશુ સમજવું. એટલે કે જધન્ય દર્શનારાધનાનું આરાધન કરીને કાઇક જીવ ત્રીજા ભવમાં સિદ્ધ થાય છે અને સમસ્ત દુ:ખાના અંત કરે છે, એવે! જીવ સાત કે આઠ ભવનું ઉલ્લે બન કરતા નથી. એજ પ્રમાણે જઘન્ય ચારિત્રારાધનાનું આરાધન કરીને કાઇક જીવ ત્રીજા ભવમાં સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે અને સમસ્ત દુ.ખાના અંત કરેછે. એવા જીવ સાત કે આઠ ભવનું ઉલ્લંઘન કરતાનથી. अहीं अधी ग्यामे " जाव अंत करेइ " साथै वपरायेला ' जाव' यह द्वारा श्वामां भाव्यां है. ॥ सूत्र२ ॥ युध्यते मने मुच्यते " हियापहोने अरु 66
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy