SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ भंगवतोत्र बतो जीवस्य सौधर्मादिकल्पोपपन्न केषु देवलोकेषु गमनाभावात् , अपितु फल्पातीतेषु ग्रैवेयकादिषु एव उपपद्यते, सिद्धिगमनाभावे तेपामनुत्तरसुरेषु गमनसदावात् । अथ मध्यमाराधनामाश्रित्य गौतमः पृच्छति-'मज्झिमियं णं भंते ! णाणाराहणं आराहिता कईहिं भवग्गहणेहि सिज्झइ, जाव अंतं करेइ ?' हे भदन्त ! मध्यमां खल ज्ञानाराधनामाराध्य कतिभिः भवग्रहणैः जीवः सिध्यति, यावत्-बुध्यते मुच्यते, परिनिर्वातिसर्वदुःखानामन्तं करोति इति प्रश्ना,भगवानाह-'गोयमा ! अत्थेगइए दोच्चेणं भवग्गहणेणं सिज्झइ जाय अंतं करेइ, तच पुर्ण भवग्गणं नाइक्कमई' हे गौतम ! अस्त्येकका कश्चन जीवः मध्यमां ज्ञानाराधनामाराध्य द्वितीयेन अधिकृतमनुष्यकि उत्कृष्ट चारित्रकी आराधनावाला जीव का सौधर्मादि कल्पोपपन्नक देवलोकों में गमनका अभाव कहा गया है। उत्कृष्ट चारित्राराधना याला जीव को सिद्धि की प्राप्ति जबतक नहीं होती है-वह तबतक कल्पातीत ग्रेवेयकादिकों में था अनुत्तर देवों में उत्पन्न होता रहता है। ___अब गौतम मध्यम आराधना को आश्रित करके प्रभु से ऐसा पूछते हैं (मज्झिमियं णं भंते! गाणाराहणं आराहिता काहिं भवग्गहणेहिं सिज्झइ जाव अंतं करेइ) हे भदन्त ! जीव मध्यम ज्ञाना. राधनाको आराधित करके कितने भवों को लेने के बाद सिद्ध होता है यावत् समस्त दुःखों का अंत करता है ? इसके उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम! (अस्थेगइया दोच्चेणं भवग्गहणेणं सिज्झइ, जाव अंत करेइ, तच्चं पुण भवग्गहणं नाइक्कमइ ) कोईएक जीव ऐसा होता है जो मध्यमज्ञानाराधनाको आराधित करके अधिकृत मनुष्य સૌધર્માદિ કપન્નક દેવકેમાં ઉત્પન્ન થતું નથી. કારણ કે ઉત્કૃષ્ટ ચારિત્રની આરાધનાવાળા જીવમાં સૌધર્માદિ કપિપક દેવલોકમાં ગમનને અભાવ કહ્યો છે. જ્યાં સુધી ચારિત્રારાધનાવાળા જીવને સિદ્ધિની પ્રાપ્તિ થતી નથી, ત્યાં સુધી તે કલ્પાતીત રૈવેયકમાં અથવા તો અનુત્તરૌપપાતિક દેવામાં જ ઉત્પન્ન થતા રહે છે. હવે ગૌતમ સ્વામી મધ્યમ આરાધનાની અપેક્ષાએ નીચેના પ્રશ્નો પૂછે छ-( मज्झिमिय णं भंते ! णाणाराहणं आराहिता कई हि भवग्गहणेहि सिज्झइ जाय अंत करेइ ) है महन्त ! १ मध्यम ज्ञानाराधनातुं माराधन उरीन सा ભ કરીને સિદ્ધ થાય છે અને સમસ્ત દુઃખનો અંત કરે છે ? महावीर प्रभुन। उत्त२-“ गोयमा!" गौतम ! ( अत्यंगझ्या दोच्चेणं भवगहणेणं सिम्झइ जाव अंत करेइ, तच्चं पुण भवगहणं नाइकमद ) કેઈક જીવ એવા હોય છે કે જે મધ્યમ જ્ઞાનારાધનાનું આરાધન કરીને
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy