SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४५६ एवम् - " पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही ? किं वा न ही सेय पावगं ? अतस्ते प्ररूपयन्ति श्रुत श्रेयः इति श्रुतं श्रुतज्ञानं तदेव श्रेयः अतिप्रशस्यं वर्तते, श्रेयम् आश्रयणीयं वा पुरुषार्थसिद्धिहेतुत्वात् नतु शीलमिति भावः, इतरे पुनरन्यतीर्थिकाः परस्परनिरपेक्षयोरेव ज्ञानक्रिययोः ? फलमिच्छन्ति तेषामयमा शयः - ज्ञानं क्रियारहितमेव गौणीभूतक्रियं वा फलमदं भवति, क्रियाऽपि ज्ञान रहिता, गौणीभूतज्ञाना वा फलदा भवतीति, 41 भगवती सूत्रे उक्तश्च- किञ्चिद् वेदमयं पात्रं, किञ्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रम्, यत्पात्रं तारयिष्यति " इति, " त्ति करता है उसे तो फल में विसंवाद देखा जाता है अतः ऐसा ज्ञान फलप्रद नहीं होता ! तथा - " पढमं नाणं तओ दया एवं चिह्न सव्वसंजए, अन्नाणी किं काही ? किं वा नाही सेय पावयं अतः इस सव कथन को लक्ष्य में रखकर श्रुत-श्रुतज्ञान को अन्यतीर्थिकों ने अतिप्रशस्त माना है । अथवा पुरुषार्थ का हेतु होने से उसे ही आश्रयणीय कहा है । शील को नहीं। तीसरे प्रकार के जो अन्यतीर्थिक जन हैं वे परस्पर निरपेक्ष ज्ञान और क्रिया को ही अभीष्टार्थ संपादक मानते हैं । इनका मन्तव्य ऐसा है कि क्रियारहित या जिसमें क्रिया गौण है ऐसा ज्ञान फलप्रद होता है । तथा ऐसी क्रिया जो ज्ञानरहित होती है-अथवा ज्ञान जिसमें गौण होता है फलप्रद होती है । कहा भी है "E किञ्चिद् वेदमयं पात्रं, " इत्यादि । પ્રવૃત્તિ કરે છે તેને તે લમાં વસવાદ જ જોવામાં આવે છે, તેથી એવુ ज्ञान ( मिथ्याज्ञान ) इसग्रह नीवडतुं नथी तथा - ( पढमं नाणं तओ दया एवं चिट्ठइ सव्वसंजए, अन्नाणी किं काही ? किंवा नाही सेय पावयं ) मा अधां કથનને લક્ષ્યમાં રાખીને શ્રુત ( શ્રુતજ્ઞાન )ને અન્યતીથિંકાએ અત્યન્ત પ્રશસ્ય માન્યું છે અથવા પુરુષાર્થના હેતુ (કારણ ) રૂપ હાવાથી તેને જ આશ્રણીય गए छे-शीलने नहीं. ત્યારે કેટલાક અન્યતીથિકા પરસ્પર નિરપેક્ષ જ્ઞાન અને ક્રિયાને જ અભીષ્ટ અનુ સંપાદક ગણે છે. તેમની એવી માન્યતા છે કે ક્રિયારહિત અથવા જેમાં ક્રિયા ગૌણુરૂપ છે એવુ' જ્ઞાન લદાયી નીવડે છે. તથા જે જ્ઞાનરહિત હાય છે-અથવા જેમાં જ્ઞાનનુ મહત્વ ગૌણુ હાય છે એવી ક્રિયા ફૂલદાયી नीवडे छे छे - किश्चित् द्वेदमय पात्रं इत्यादि ।
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy