SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० श० ८ २०९ सु० ४ औदारिकशरीरप्रयोगबन्धवर्णनम् २८१ स्पतेरपि औदारिकशरीरमयोगस्य देशबन्धान्तरं जघन्येन समयाधिकं क्षुल्लकभवग्रहणं बोध्यम् , उत्कृष्टेन तु वनस्यते पेशवन्धान्तरं पृथिवीकालः पृथिवीकायिकस्थितिकालोऽसंख्यातावसर्पिणीरूपो वोध्यः, अथौदारिकदेशवन्धकादीनामल्पबहुस्वादिसरूपगायाह-एएसि णं भंते ! जीवाणं ओरालियसरीरस्स देसवंधगाणं सत्यवंधगाणं, अवंधगाण य कयरे कयरेहितो जाव विसेसाहिया वा ? ' हे भदन्त ! एतेषां खलु पूर्वोक्तानां जीवानाम् औदारिकशरीरस्य देशबन्धकानां सर्ववन्धकानाम् अवन्धकानां च कतरे कतरेभ्यो यावत् अल्पावा, बहुका वा, तुल्या वा, विशेषाधिका वा सन्ति ? इति प्रश्नः, भगवानाह-' गोयमा ! सव्वत्थोवा जीवा ओरालियसरीवनस्पति का भी औदारिक शरीरप्रयोग का देशरन्धान्तर जवन्य से समयाधिक क्षुल्लकभवग्रहण कहा गया है । तथा उत्कृष्ट से वनस्पति के औदारिकशरीरप्रयोग का देशघन्धान्तर पृथिवीकायिक का स्थितिकाल जितना जानना चाहिये। यह स्थितिकाल असंख्यात उत्सर्पिणी और असंख्यात अवसर्पिणीरूप होता है। अब सूत्रकार औदारिकशरीरप्रयोग के देशवधादिकों की अल्पवहुता की प्ररूपणा करते हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है(एएसिं णं भंते ! जीवाणं ओरालियसरीरस्स देसबधगाणं सव्वबंधगाणं अबंधगाण यकयरे कयरेहितो जाव विसेसाहिया वा) हे भदन्ता इन पूर्वोक्त औदारिक शरीर के देशवंधकों में, सर्वधकों में और अयन्धकों के बीचमें कौन किनसे यावत्-अल्प हैं, कौन किन से बहुत हैं, और कितने बराबर हैं, और कौन किनकी अपेक्षा से विशेपाधिक અધિક સમયનું કહ્યું છે, એજ પ્રમાણે વનસ્પતિકાયના ઔદારિક શરીર પ્રત્યે ગના દેશબંધનું અતર પણ ક્ષુલ્લક ભવગ્રહણ કરતાં એક અધિક સમય પ્રમાણ સમજવું તથા વનસ્પતિકાયિકના દારિક શરીર પ્રયોગનું ઉત્કૃષ્ટ દેશબંધા ન્તર પૃથ્વીકાયિકના સ્થિતિકાળ જેટલું જ સમજવું તે સ્થિતિકાળ અસંખ્યાત ઉત્સર્પિણી અને અવસર્પિણી રૂપ હોય છે. હવે સૂત્રકાર ઔદારિક શરીર પ્રયોગના દેશબંધાદિ કેની અલ્પ બહુતાનું નિરૂપણ કરે છે– આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને એ પ્રશ્ન પૂછે छे ४-(ए एसिणं भते ! जीवाणंओरालियसरीरस्स देसबधगाणं सव्यवधगाणं अबधगाणं य कयरे कयरेहि तो जाब विसेसाहिया वा १) मत | ॥ પૂર્વોક્ત ઔદારિક શરીરના દેશબંધમાં, સર્વબંધમાં કોણ કોના કરતાં અલ્પ છે, કોણ કેના કરતાં અનિક છે, કેણ કેની બરાબર છે, અને કેણ કેના કરતા વિશેષાધિક છે ?
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy