SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टी० श० ८ ० ९ सू० ४ औदारिकशरीरप्रयोगबन्धवर्णनम् २५१ पणसद्विसहस्साई, पंचेव सयाइ तह य छत्तीसा । __खुड्डागभवग्गहणा हवंति अंतोमुहत्तेणं ॥ २ ॥ सत्तरस भवग्गहणा, खुड्डागा हुँति आणुपाणंमि । तेरस चेव सयाइ, पंचाणउयाइं अंसाणं "॥३॥ छाया- द्वेशते नियमात् पट्पञ्चाशत् प्रमाणतो भवन्ति । आवलिकामगाणेन क्षुल्लकभवग्रहणमेतत् ॥ १॥ पञ्चषष्टिसहस्राणि, पञ्चैव शतानि, तथा च पत्रिंशत् । क्षुल्लकभवग्रहणानि भवन्ति अन्तर्मुहूर्तेन ॥ २ ॥ सप्तदश भवग्रहणानि, क्षुल्लकानि भवन्ति आनमाणेषु । त्रयोदश चैव शतानि, पञ्चनवतिरंशानाम् ॥३॥ इत्यादिरीत्योक्तलक्षणस्य (६५५३६ ) पत्रिंशदधिकपञ्चशतोत्तर-पञ्चपष्टिसहस्रसंख्यकस्य अन्तर्मुहूर्तगतस्य क्षुल्लकभवग्रहणराशे त्रिसप्तत्यधिकसप्तशतोत्तरत्रिसहस्रलक्षणेन ३७७३, अन्तर्मुहूर्तगतोच्छवासराशिना भागे हृते सति या लब्धिः सप्तदशरूपा भवति सा एकत्र श्वासोच्छ्वासे क्षुल्लकभवग्रहणपरिमाणं भवति, यो हि अवशेषः ( १३९५ ) पञ्चनवत्यधिकत्रयोदशशतरूपो भवति स अंशराशिः, तथा च ऐसा है-एक एक मुहूर्त में६५५३६ पेसठ हजार पांचसो छत्तीस क्षुल्लक भव होते हैं, सूक्ष्मनिगोद के अभिप्राय से, चादरनिगोद प्रत्येक वनस्पति चारस्थावर दीन्द्रिय त्रीन्द्रिय चतुरिन्द्रिय आदिके क्षुल्लक भवक्रमशः बड़े बड़े होते हैं। अपनी कायजाती आदि की अपेक्षा से छोटे भव को क्षुल्लक भव समझना चाहिये । और एक एक मुहत में ३७७३ श्वासोच्छ्वास होते हैं। इन ६५५३६ में ३७७३ का भाग देने से जा १३९५ आते हैं यह अंश राशि है और लब्धिरूप जो १७ आते हैं वे एक भ्वासोच्छ्वास में क्षुल्लक भवग्रहण का परिमाण हैं। अर्थात् एक એક મુહૂર્તમાં ૬૫૫૩૬ ફુલક ભવ થાય છે, સૂમ નિમેદની અપેક્ષાએ બાદર નિગોદ, પ્રત્યેક વનસ્પતિ, ચાર સ્થાવર, દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય આદિના ક્ષુલ્લક ભવ ક્રમશઃ મોટા મોટા થતા જાય છે પિતાની કાય, જાતિ આદિની અપેક્ષાએ નાના ભવને ક્ષુલ્લક ભવ કહે છે. પ્રત્યેક મુહૂર્તમાં ૩૭૭૩ શ્વાસોચ્છવાસ થાય છે. આ ૬૫૫૩૬ ને ૩૭૭૩ વડે ભાગવાથી જે ૧૭ ભાગફળ આવે છે, તે એક શ્વસેવાસમાં ક્ષુલ્લક ભવગ્રહણનું પરિણામ છે. અને આ ભાગાકારમાં જે ૧૩૫ વધે છે તે આ શરાશિ છે. એટલે કે એક શ્વાસે છૂવાસમાં ૧૭ સુલ્લક ભવ થાય છે. જે અંશેના ૩૭૭૩ દ્વારા ૧૭
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy