SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टी० ० ८ उ० ८ ० ५ कर्मप्रकृति-परीपहवर्णनम् १०५ ६-अचेलपरीषहः, ७-अरतिपरीपहः, ८-स्त्रीपरीपहः, ९-चर्यापरीपहः, १०नैषेधिकीपरीषहः, ११-शय्यापरीपहः, १२-आक्रोशपरीपहः, १३-वधपरीपहः, १४-याचनापरीपदः, १५-अलाभपरीपहः, १६-रोगपरीपहः, १७-तृणस्पर्शपरीपहः, १८-जल्लपरीपहः, १९-सत्कारपुरस्कारपरीपहः, २०-प्रज्ञापरीपहः, २१ज्ञानपरीपहः, २२-दर्शनपरीपहः। अत्र परिसहन परीपहः इति भावव्युत्पत्त्या दुःखादिसहन परीषदः, परिपद्यन्ते इति व्युत्पत्त्या तु बुभुक्षादिरेव परीपहा, तत्र बुभुक्षाजन्यदुःखसहनं बुभुक्षापरीपहः १,पिपासासहनं पिपासापरीपहः २,शीतोष्णे परीपही च आतापनार्थ शीतोष्णवाधायामपि अग्न्यादिसेवनस्नानाधकृत्यपरिवर्जनार्थ वा मोक्षाभिलाषिणा तयोः परिपह्यमाणत्वात्४,देशमशकपरीपहः-दंशमशकाः चतुरिन्द्रियपह, अरतिपरीषह, स्त्रीपरीषह, चर्यापरीपह, नैषेधिकीपरीपह, शय्यापरीषह, आक्रोशपरीपह, वधपरीषह, याचनापरीषह, अलाभपरीषह, रोगपरीषह, तृणस्पर्शपरीषह, मलपरीषह, सत्कारपुरस्कारपरिपह, प्रज्ञापरीषह और ज्ञानपरीषद, दर्शनपरीषह। 'परिसइन परीषहः" इल भावव्युत्पत्ति के अनुसार दुःखादिकों का सहना परीषह है और जब "परिषद्यन्ते परीषहाः" ऐसी व्युत्पत्ति की जाती है तब इसके अनुसार घुभुक्षा आदि ही स्वयं परीषहरूप होते हैं । वुभुक्षा ( भूख ) जन्य दुःख का सहना इसका नाम बुभुक्षा परीघह तथा पिपासा जन्य दुःख का सहनापियासापरीषह है। ठंड और गरमीले चाहे कितना ही कष्ट होता हो, तो भी उनके निवारणार्थ अकल्पय किसी भी वस्तुका-अग्नि आदिका -स्नान आदिका सेवन किये बिना ही समभाव पूर्वक उन वेदनाओं का सहन करना सो अनुक्रमसे शीत और उष्णपरीपह हैं । देशमशक चौह પરીષહ, સ્ત્રી પરીષહ, ચર્ચાપરીષહ, નધિકીપરીષહ, શય્યાપરીષહ, આક્રોશપરીપહ, વધપરીષહ, યાચનાપરીષહ, અલાભપરીષહ, રોગપરીષહ, તૃણસ્પર્શ પરીષહ મલપરીષહ, સત્કારપુરસ્કાર પરીષહ, પ્રજ્ઞાપરીષહ, જ્ઞાનપરીષહ અને દર્શનપરી. पर “परिसहन परीषह." म मापव्युत्पत्ति अनुसार हु न सहन ४२१। तेनु नाम परीषड छे “ परीषद्यन्ते परीपहा " मा प्रभार व्युत्पत्ति ४२वामा આવે ત્યારે સુધા આદિ પિોતે જ પરીષહરૂપ બની જાય છે બુભક્ષા (સુધા, ભૂખ) જન્ય દુઃખને સહન કરવું તેનું નામ બુભક્ષાપરીષહ છે. તૃષા જન્ય દુઃખને સહન કરવું તેનું નામ પિપાસાપરીષહ છે. ઠંડી અને ગરમીને લીધે ગમે તેટલી મુશ્કેલી પડે, છતાં પણ તેમના નિવારણ માટે અગ્નિસ્નાન આદિ કઈ પણ અકખ્ય વસ્તુનું સેવન કર્યા વિના સમભાવપૂર્વક તે વેદનાઓને સહન કરવી તેનું નામ અનુક્રમે શીત અને ઉણપરીષહ છે.
SR No.009317
Book TitleBhagwati Sutra Part 07
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy