SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८४ भगवतीसगे एवम् द्वीन्द्रियप्रयोगपरिणतपुद्गलवदेव यावत्-त्रीन्द्रियप्रयोगपरिणताः पद्गलाः घ्राण-रसन-स्पर्श न-रूपत्रीन्द्रियप्रयोगपरिणता एव भवन्ति, तथा चतुरिन्द्रियाःचक्षुणिरसनस्पर्श नरूपचतुरिन्द्रि यप्रयोगपरिणताः पुद्गलाः चतुरिन्द्रियप्रयोगपरिणता एन भवन्ति, 'णवरं एक्केक्कं इंदियं वढेयव्वं' नवरम् विशेष उत्तरोत्तरम् एकैमिन्द्रियं घ्राणादिरूपं बर्द्धयितव्यम् , 'जाव अपज्जत्तरयणप्पभापुढविनेरइयपंचिंदियपभोगपरिणया ते मोइंदिय-चक्खिदिय-घाणिदिय-जिभिदियफासिदियपओगपरिणया' यावद्- ये अपर्याप्तकारत्नप्रभापृथिवीनैरयिकपञ्चेन्द्रियप्रयोगपरिणताः खलु पुद्गलाः प्रज्ञप्तास्ते श्रोत्रेन्द्रिय-चक्षुरिन्द्रियद्वीन्द्रियपयोग परीणत पुद्गलोंकी तरहसे ही यावत्-त्रीन्द्रियजीवोंकी तीन इन्द्रियोंके प्रयोगसे परिणतपुद्गल घाण, रसन, स्पर्श नरूप त्रीन्द्रिय प्रयोगपरीणत ही हुआ करते हैं । तथा चक्षु, घ्राण, रसन, स्पर्शनरूप चतुरीन्द्रियप्रयागपरीणतपुद्गल चतुरिन्द्रियप्रयोगपरिणत ही होते हैं 'णवरं एक्के इंदिगं बड्यन्व' यहाँपर विशेषता केवल इतनी ही है कि इनमें एक एक इन्द्रियकी वृद्धि करनी चाहिये अर्थात् ते इन्द्रिय जीवोंमें घ्राण की और चौइन्द्रिय जीदों में चक्षुइन्द्रियकी अधिकता करलेनी चाहिये । 'जाव अपज्जत्ता रयणप्पभापुढवी नेझ्यपंचिंदियपओगपरिणया ते सोइदियचक्खिदियघाणिादयफासिदियपओगपरिणया' यावत्-जो पुद्गल अपर्याप्तक रत्नप्रभापृथिवीगत नारककी पचेन्द्रियों के प्रयोग से परिणत हुए कहे गये है वे श्रोत्रेन्द्रिय, चक्षुइन्द्रिय, घ्राणेन्द्रिय, जिह्वाइन्द्रिय, स्पर्शन पति डाय छे 'एव जाव चउरिदिया' प्रमाणे मीन्द्रिय वानी ઈદ્રિય ના પ્રયોગથી પરિણત પુદગલે ધ્રાણેન્દ્રિય, રસનેન્દ્રિય અને સ્પર્શેન્દ્રિય પ્રયોગ પણિત હોય છે અને ચતુરિન્દ્રિય જીવોની ચાર ઈન્દ્રિયના પ્રયોગથી પરિણત પુદગલો ચક્ષુ, વ્રણ, રસના અને સ્પર્શન, આ ચાર ઇન્દ્રિયોના પ્રયોગથી પરિણત હોય છે. કીરિદ્રો કરતાં ત્રીન્દ્રિય અને ચતુરિન્દ્રિય જીવમાં એટલી જ વિશેષતા છે કે દીન્દ્રિય છ કરતાં ત્રીન્દ્રિયમાં એક ઈન્દ્રય-ધ્રાણેન્દ્રિય વધારે હોય છે અને ચતુરિન્દ્રિય જીવોમાં यक्षुन्द्रिय सने धाणेन्द्रिय पधारे हाय छ मे १ पात भूतारे 'णवर एक्केक्कं इंदिय चड्ढेयन्त्र' मा भूत्रांश ६ ट री छे. 'जाव अपज्जत्ता रयणप्पभा पुढवी नेरइय पंचिंदियपओगपरिणया ते सोइदिय - चक्खिदिय - पाणिदिय - जिभिदिय - फार्सिदिय पओगपरिणया' જે પુદગલ અપર્યાપક રત્નપ્રભા પૃથ્વીના નારકેની પદ્રિના પ્રયોગથી પરિણત થયેલા
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy