SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ ७८६ भगवतीमत्रे अन्यतीथिकान् एवं वक्ष्यमाणप्रकारम् अवादिषुः- 'तुज्झेणं अज्जो ! दिजमाणे अदिन्ने तंचेव जाच गाहावडम्स णं. णो खलु तं तुज्झे' हे आर्याः ! यूयं खलु दीयमानम् अदत्त, तदेव यावत् प्रतिगृह्यमाणम् अप्रतिगृहीतम् , निसृज्यमानम् अनिसृष्टम् मन्यध्वे, यूयंच हे आर्याः ! दीयमान प्रतिग्रहकम् असंप्राप्तम् . अत्र खलु अन्तरा-मध्ये तत्प्रतिग्रहकम् अपहरेत् चोरयेत् गृहपतेः खलु तद् प्रतिग्रहकम् अपहृतम्, नो खलु नैव किल तत् प्रतिग्रहक युष्माकम् स्वेषाम् अपहृतम् इति मन्यध्वे, 'तएणं तुम्भे अदिन्न गेण्डह, त चेव जाव एगंतवालायाविभवह' तत् तस्मात् कारणात् खलु हे आर्याः ! यूयम् अत्तं गृणीथ, तदेव यावत् अदत्त भुगवे, अदत्तम् स्वदश्वे अनुमन्यध्वे, त्रिविधं स्थविर भगवतों ने उनसे ऐसा कहा- 'तुझे गं अज्जो दिज्जमाणे अदिन्ने त चेव जाव गाहावहस्स णं, णो खलु तं तुज्झे' हे आर्यो ! आप लोगो ने दीयमान वस्तु को अदत्त माना है, यावत्प्रतिगृह्यमाण वस्तु को अप्रतिगृहीत माना है, निसृज्यमान वस्तु को अनिसृष्ट माना है, तथा इसी कारण से हे आर्यो ! तुम लोग ऐसा मानते हो कि दी जाती हुई वह वस्तु जब तक अपने हाथ में नहीं आजोती है. इतने के बीच में यदि कोई उस वस्तु का अपहरण कर लेता है तो वह वस्तु अपनी चोरी गई है ऐसा नहीं माना जाता है, किन्तु वह मालिक गृहपति की ही चोरी गई है ऐसा माना जाता है । 'तएणं तुम्भे अदिन्न गेण्हह, तं वेव जाव एगत बाला यावि-भवह' इसी कारण-तुमलोग अदत्त वस्तु को ग्रहण करते हो, यावत्-अदत्त वस्तु का आहार करते हो, अदत्त बस्तु को लेने की अनुमोदना करते हो, और इस तरह से त्रिविध भाणातिपोत આ પ્રશ્નનો જવાબ આપતા સ્થવિર ભગવ એ તેમને આ પ્રમાણે કહ્યું__ "तुज्झेणं अज्जो ! दिज्जमाणे अदिन्ने तंचेव जाच गाहावइस्स णं, णो खलु तं तुज्झे" 3 मार्यो ! तभा सिrialनी मान्यता अनुसार हायभान परतुने અદત માનવામાં આવે છે, પ્રતિગૃધ્રમાણ વસ્તુને અપ્રતિગૃહીત માનવામાં આવે છે અને નિસુષમાન વસ્તુને અનિસુષ્ટ માનવામાં આવે છે તેથી તમે એવું માને છે કે તમને આપવામાં આવતી વસ્તુ તમારા હાથમાં આવી પડે તે પહેલાં જે કઈ વ્યક્તિ તેનું વચ્ચેથી જ અપહરણ કરે, તો તેણે તમારી વસ્તુનું અપહરણ કર્યું છે એવું તમે માનતા નથી તમે તે એવું માને છે કે તેણે દાતાની વસ્તુનું જ અપહેરણ કર્યું છે. "तएणं तुब्भे अदिन गेण्हह, तं चेव जाव एगंतवाला यावि भवह" તે કારણે તમે અદત્ત વસ્તુને ગ્રહણ કરે છે, અદત્ત વસ્તુનો આહાર કરે છે અને અદત્ત વસ્તુને લેવાની અનુમોદના કરો છો. આ રીતે ત્રિવિધ પ્રાણાતિપાતનું તમે વિવિધ સેવન
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy