SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ ५. टीका श.८ उ.७ सू.१ प्रद्वेषक्रियानिमित्तकान्यतीर्थिकमतनिरूपणम् ७७३ अवादिषुः-'केण कारणेणं अज्जो ! अम्हे अदिन्नं गेण्डामो अदिन्नं भुजामो, अदिन्नं साइजामो ?' हे आर्याः ! अन्यतीथिकाः ! केन करणेन वयम् अदत्तं गृह्णीमः, अदत्त भुजमहे, अदत्तं स्वदामहे-अनुमन्यामहे ? 'जएणं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्नं साइजमाणा तिविहं तिविहेणं असंजय जाव एगंतवाला यावि भवामो ? येन कारणेन खलु अदत्त गृह्णन्तः, पावत् अदत्त भुञ्जानाः, अदत्तं स्वदमानाःत्रिविधं त्रिविधेन मनःप्रभृतिना करणेन कुर्वन्तः असंयताः यावत्-अविरताः, अप्रतिहताप्रत्याख्यातपापकर्माणः सक्रियाः, असंहताः एकान्तदण्डाः, एकान्तवालाचापि भवाम' ? 'तए णं अन्नउत्थिया ते थेरे प्रकार पूछा-'केण कारणेणं अज्जो ! अम्हे अदिन्न गेण्हामो, अदिघ्नं भुंजामो, अदिन साइजामो' हे आर्यो ! आप लोग हमें यह तो कहो कि हम लोग किस तरह से बिना दी हुई वस्तु को लेते हैं, किस तरह विना दिया हुआ आहार लेते हैं और कैसे हम लोग विना दी हुई वस्तु को लेनेकी दूसरों को अनुमोदना करते हैं ? 'जएणं अम्हे अदिन्नं गेण्हमाणा जाव अदिन्नं साइज्जमाणा तिविहं तिविहेणं असंजय जाव एर्गतवाला यावि भवामो' कि जिससे हमलोग अदत्त को ग्रहण करने वाले यावत् अदत्त वस्तु को लेने के लिये दसरों को अनुमोदना करने वाले हैं और विविध प्राणातिपात आदि को त्रिविध से करनेवाले बनकर अतंयत, अविरत और अप्रतिहत अप्रत्याख्यात पापकर्मा बन सके सकर्मा बन सके-संवर रहित प्रमाणित हो सके सर्वथा प्राणातिपात सहित सिद्ध हो सके तथा एकान्तताबाल माने जा सके ? 'तएणं अन्नउत्थिवा ते थेरे भगवंते एवं वयासी' इस 'केण कारणेणं अज्जो ! अम्हे अदिन्न गेण्हामो, अदिन्न भुंजामो, अदिन्नं साइजामो' ई मार्यो ! मा५ अभने में तो ह वी शत मभे महत्त परतु લઈએ છીએ, કેવી રીતે અમે અદત્ત આહાર - ઉપગ કરીએ છીએ, કેવી રીતે અમે मत पतु सवाना मन्यन मनुभाहना शमे छीमे ? 'जएणं अम्हे अदिन्न गेण्डमाणां जांच अदिन्न साइज्जमाणा तिविहं तिविहेणं असंजय जावे एगंतवाला यावि भवामो ?? मा५ । अभने । ४२0ो महत परतु अशु ४२ना२१, અદત્ત આહાર લેનારા, અન્યને અદત્ત વતું ગ્રહણ કરવાની અનુમતિ દેનારા કહે છે ? એ તે સિદ્ધ કરી બતાવે કે અમે કેવી રીતે ત્રિવિધ પ્રાણાતિપાત આદિનુ સેવન કરીને અસંયત, અવિરત, અપ્રતિહત અપ્રત્યાખ્યાત પાપકર્મવાળા, સકર્મા, સંવર રહિત, સર્વથા પ્રાણાતિપાત સહિત અને એકાન્તતાબાલ કહેવાને ગ્ય છીએ ?
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy