SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे ७५४ दिन्न साइजामो, तएणं अम्हे दिन्नं गेण्हमाणा जाव दिन्नं साइज्जमाणा तिविहं तिविहेणं संजय जाव एगंतपंडिया यावि भवामो, तुम्भे णं अज्जो! अप्पणा चेव तिविहं तिविहेणं असंजय जाव एगंतवाला यावि भवह, तए णं ते अन्नउत्थिया ते थेरे भगवंते एवं वयासी-केण कारणेणं अज्जो ! अम्हे तिविहं जाव एगंतवाला यावि भवामो ? तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-तुझे णं अज्जो अदिन्नं गेहह अदिन्नं सुंजह अदिन्न साइज्जह, तएणं अज्जो तुसे अदिन्नं गेण्हमाणा जाव एगंतवाला यावि भवह, तए णं ते थेरे भगवंते ते अन्नउत्थिए एवं वयासी-तुझे णं अज्जो दिज्जमाणे अदिन्ने तं चेव जाव गाहावइस्स णं, णो खलु तं तुझे, तएणं तुम्भे अदिन्न गेण्हह, तं चेव जाव एगंतबाला यावि भवह ॥ सू० १॥ छाया -- तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं वर्णकः, गुणशीलकं चैत्यं वर्णकः, यावत् पृथिवीशिलापट्टकः, तस्य खलु गुणशीलकस्य चैत्यस्य प्रद्वेषक्रियानिमित्तक अन्यतीर्थिकवक्तव्यता'तेणं कालेणं तेणं समएणं' इत्यादि । सूत्रार्थ-(तेणं कालेणं तेणं सभएणं रायगिहे नयरे) उस काल और उस समय में राजगृह नाम का नगर था ( वण्णओ ) वर्णन ( गुणसिलाए चेहए वण्णओ ) इसमें गुणशिलक चैत्य था-वर्णन द्वेषयानिमित्त मन्यतार्थ पतव्यता'तेणं कालेणं तेणं समएणं' Uत्या सूत्राथ - (तेणं कालेणं तेणं समएणं रायगिहे नयरे) ॥ भने त समये Aps नाना२ तु (वण्णओ) तेनुं वन यपानगरी ने सभा. ( गुणलिलए चेहए वण्णओ ) तम गुमनामे येत्य - तु. તેનુ ' વર્ણન કરવું અર્થાત ગુણશિલક નામના ઉદ્યાનનું વર્ણન
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy