SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका. श. ८ उ. ६ सू. ३ निम्नन्याराधकता निरूपणम् ६९७ टीका :-निर्ग्रन्थप्रस्तावात् तस्याराधकतां प्ररूपयितुमाह- 'निग्गंथेण य' इत्यादि । ' निग्गंथेण य गाहावइकुल पिंडचायपडियाए पविद्वेणं अन्य रे अकिञ्चद्वाणे पडिसेचिए ' गौतमः पृच्छति - निग्रन्थेन श्रमणेन च शब्दस्य पुनरर्थकतया ' निर्ग्रन्थं कश्चित् पिण्डपातप्रतिज्ञया गृहपतिकुल प्रचिष्टं पिण्डादिना उपनिमन्त्रयेत्' इति पूर्वो कार्यस्य योजना कर्तव्या, तेन च निग्रन्थेन उपनिमन्त्रितेन गृहपतिकुलं पिण्डपातनिमित्तया आहारग्रहणेच्छ्या प्रविष्टन अन्यतरद् एकतमम् अन्यस्थानम् अकत्वस्य कर्तुमयोग्यस्य स्थानम् आश्रयः मूलगुणादि प्रतिसेवा रूपा कार्यस्थानमित्यर्थः प्रतिसेवितम् 'तस्सणं एवं भवइ - इहेब तात्र अहं एयस्स ठाणस्स आलोएमि, पडिकामामि, निंदामि, रिहामि, विउद्वामि, ' तस्य खलु गृहपतिकुलं प्रविष्टस्य सञ्जातानुतापस्य निर्ग्रन्थस्य एवं वक्ष्यमाणप्रकारेण भावना मनसि सवति - इत्र अन तात् अहम् एतस्य स्थानस्य एतत्स्थानमित्यर्थ आचार्यनिवेदनेन आलोचयामि, टीकार्थ-निर्ग्रन्थ के प्रकरण से यहां पर सूत्रकारने उसकी आराधकता की प्ररूपणा की है - इसमें गौतमने प्रभु से ऐसा पूछा है 'निग्गंथेण य गाहाबकुलं पिंडवायडियाए पविण अमरे अकिबद्वाणे पडिसेविए' हे भदन्त ! कोई निर्ग्रन्थ आहार लेने की भावना से किसी गृहपति के घर पर गया। वहां प्रविष्ट हुए उसके द्वारा किसी एक अकृत्य करने के अयोग्य स्थान का मूल गुणादि प्रति सेवारूप अकार्यस्थान का प्रतिसेवन हो गया, अतः 'तरल णं एवं भव, इहेव ताव अहं एयरस ठाणस्स आलोएम, पडिकामि, निंदामि गरिहामि, विट्टामि' तब उसने ऐसा विचार किया कि मै पहिले इस अकृत्यस्थान की यहीं पर अरिहन्त सिद्ध साक्षी से ટીકા :- નિ થના અધિકાર ચાલતો હોવાથી સૂત્રકારે આ સૂત્રમા તેની આરાધકત્તાની પ્રરૂપણા કરી છે. આ વિષયને અનુલક્ષીને ગૌતમ સ્વામી મહાવીર પ્રભુને मेव। प्रश्न पूछे छे - ' निग्गंथेण य गावाesकुल पिंडनायपडियाए पविद्वेण start rear डिसेविए ' के लहन्त ! अ से४ निर्भय (श्रम) भाडार પ્રાપ્તિની ઈચ્છાથી કાષ્ઠ ગૃહસ્થને ઘેર ગયા. ત્યાં ગયેલા તે નિથ દ્વારા કાર્ય એક અકૃત્ય સ્થાનનું (ન કરવા ચેાગ્ય કાર્ય નુ) – મૂલગુણાદિ પ્રતિસેવારૂપ અકાય સ્થાનનુ− પ્રતિસેવન થઈ ગયુ तस्सणं एवं भवइ, इहेव ताव अहं एयस्त ठाणस्स आलोएम, पडिकामि, निदामि, गरिहामि, विउट्ठामि' त्यारे तेना भनभा भेवा વિચાર આવ્યું કે હું પહેલાં તે। આ અકૃત્યસ્થાનની અહી જ અરિહંત ભગવાનની ८
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy