SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ममेयचन्द्रिका टीका श.८ उ.६ सू.२ निम्रन्यदानधर्मनिरूपणम् ६७३ तन्यः स्यात्-नो चैव खलु अनुगवेषयन् स्थविरान् पश्येत्तं नो आत्मना भुब्जीत, नो अन्यम्मै दापयेत, एकान्ते अनापाते अचित्त वहमानके स्थण्डिले प्रतिलेख्य प्रमायं परिष्ठापयितव्यः स्यात्, निर्ग्रन्थं च खलु गाथापतिकुलं पिण्डपातपतिज्ञया अनुपविष्टं कश्चित् त्रिभिः पिण्डैः उपनिमन्त्रयेव-एकम् आयुष्मन् ! आत्मना भुक्ष्व, द्वौ स्थविराणां देहि, स च तांश्च प्रतिगृह्णीयात्, स्थविराश्च तग्य ( जत्थेव अणुगवेसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायव्वेसिया, नो चेव णं अणुवगवेसमाणे थेरे पासिज्जा तं नो अप्पणा भुजेजा) गवेशणा करता हुआ वह जहां पर उन स्थविरों को देखे-वहीं पर उन्हें वह पिण्ड दे देवें-यदि कदाचित् स्थविरों को तलाश करता हुआ वह उन्हें न पावे तो उस पिण्ड को स्वयं न खावे (नो अन्नेसिं दावए) न किसी दूसरे को देवे ( एगते अणावाए अचित्ते बहुफामुए थंडिले पडिलेहेत्ता पमजित्ता परिहावेयवे सिया) किन्तु एकान्त, अनायात जहां पर कोई आवे नहीं ऐसे अचित्त और बहुप्रास्सुक स्थण्डिल (भूमि)में प्रतिलेखना करके-प्रमार्जना करके परिष्ठापित कर देवे । (निर्ग्रन्थं च णं गाहावइकुलं पिंडवायपडियाए अणुपविलु केइ तिहिं पिंडेहिं उवनिमंतेजा-एगं आउसो ! अप्पणा सुंजाहि दो थेराणं दलयाहि ) गृहस्थ के घर पर आहार लेनेकी इच्छा से गये हुए निग्रन्थ को कोई गृहस्थ तीन पिण्ड ग्रहण करने के लिये उपनिमंत्रण करता है कि हे आयुष्मन् ! एक पिण्ड आप (जत्थेव अणुगवेसमाणे थेरे पासिज्जा तत्थेवाणुप्पदायत्वेसिया, नो चेव णं अणुगवेसमाणे थेरे पासिज्जा तं नो अप्पणा भुजेज्जा) यावी शत शोधता શોધતાં જ્યાં તેને તે સ્થવિર મળે છે, ત્યાં તે તેમને તે પિંડ આપી દે છે પણ આ રીતે શિધતા શોધતાં જે તેને તે સ્થવિરેને ભેટ થાય નહીં, તો તે પિંડ ખાઈ શકતે નથી, (नो अन्नेसि दावए) भी अपने आधी शत नथा, (एगंते अणावाए अचित्ते बहुफामुए थंडिले पडिलेहेत्ता पमज्जित्ता परिहावेयवे सिया) પણ એકાંન્ત, નિર્જન (જ્યાં કેઇની અવર જવર ન હોય એવા), અચિત્ત અને બહપ્રાસુક ભૂમિમાં - તે ભૂમિની પ્રાર્થના કરીને–તેને પરિષ્ઠાપિત કરે છે–તેને પધરાવી દે છે. (निग्गंथं च णं गाहावइकुल पिंडवायपडियाए अणुपविलु केइ तिहिं पिंडेहि उवनिमंतेज्जा- एगं आउसो! अप्पणा सुजाहि दो थेराणं दलयाहि ) ગૃહસ્થને ઘેર આહાર પ્રાપ્ત કરવાની ઈચ્છાથી પ્રવેશેલા કેઈ નિર્ચ થને કઈ ગૃહસ્થ આ પ્રમાણે કહીને ત્રણ પિડાનું દાન કરે છે- “ હે ભાયુષ્યન ! એક પિંડ આપ ખાજે, અને
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy