SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ . . प्रमेयचन्द्रिका टीका श.८ उ.५ सू. ३ आजीविकसिद्धांतनिरूपणम्” - - ६५३- - श्रमणोपासकाः भवन्ति, ते धर्म नेच्छन्ति इति, , अत्यन्त विशिष्ट देवगुरु प्रचचनं शरणीकुर्वाणास्ते अवश्यमेव धर्ममिच्छन्ति इति भावः, 'जेसि नो कप्पति इमाई पनरसकम्मादाणाई सयं करेत्तए वा, कारवेत्तए वा, करेतं वा अन्नं न समणुजाणेत्तए' येषां श्रमणोपासकानां नो कल्प्यन्ते न युज्यन्ते इमानि वक्ष्यमाणानि पञ्चदश कर्मादानानि, कर्माणि-ज्ञानावरणादीनि आदीयन्ते गृह्यन्ते यैस्तानि कर्मादानानि, अथवा-कर्माणि च तानि आदानानि चेति कर्मादानानि कर्महेतवः स्वयं कर्तु वा, अन्यद्वारा कारयितुं वा, कुर्वन्तं वा अन्यं न समनुज्ञातुम् अनुमन्तुम् अनुमोदयितुमित्यर्थः कल्प्यन्ते इति पूर्वणान्वयः, तान्येव पञ्चलिया होता है, पुण्य पापके स्वरूपसे जो परिचित होते हैं' आस्रवं, बंध, संवर, निर्जरा, मोक्ष इन तत्वोंकी आराधना में जो लगे रहते हैं- अर्थात्-आस्रव और बंध ये संसारके कारण हैं अतःहेय हैं संवर निर्जरा मोक्षके कारण हैं अतः ये उपादेय हैं जो इस विषयको बहुत अच्छी तरहसे श्रद्धापूर्वक समझते हैं और अनुष्ठान भी ऐसा ही करते हैं जिससे संसार वर्धक क्रियाएँ धीरे२ कम होती जावे और आत्म शुद्धिवर्धक क्रियाएँ वढती जावें- धर्मको कैसे नहीं चाहता हैं- अर्थात् अत्यन्त विशिष्ट देव गुरु और प्रवचनकी शरण में रहनेवाले ये अवश्य ही धर्मको चाहते हैं। यहां 'अङ्ग' कोमल आमत्रण में प्रयुक्त हुआ है। 'जेसि नो कप्पंति, इमाइं पन्नरसकम्मादाणाई सयं करेत्तए वा, कारवेत्तए वा, करेतं वा अन्नन समणुजाणेत्तए' इन श्रमणोपासकोंके ये १५ कर्मादान न स्वयं करने योग्य होते हैं, અસવ અને બંધને હેય રૂપે સમજનારા અને સવર તથા નિર્જરાને મેક્ષના કારણરૂપ માનીને ઉપાદેયરૂપ ગણનારા, આ બધા તને સારી રીતે શ્રદ્ધાપૂર્વક સમજનારા, સંસારવર્ધક ક્રિયાઓ ધીમે ધીમે ઘટતી જાય અને આત્મશુદ્ધિવર્ધક ક્રિયાઓ વધતી જાય એવા અનુષ્ઠાન કરનારા, શ્રમણે પાસક શ્રાવની તે વાત જ શી કરવી ! તેઓ ધર્મને ચાહતા ન હોય એવું કેવી રીતે સંભવી શકે? એટલે કે અત્યન્ત વિશિષ્ટ દેવ ગુરુ અને वयननी माराधना रना। तापमान अवश्य याता जय छ मही 'अङ्ग' Ne Ha समोधन,३३ ५५२।यु छ, 'जेसिं नो कप्पंति, इमाई पनरसकम्मादाणाई सो करेत्तवा, कारवेत्तए वा, करेंतं वा अन्न न समणुजाणेत्तए' ते श्राप४पास નીચે દર્શાવેલાં ૧૫ કર્માદાનેને કરવા યોગ્ય માનતા નથી, અન્યની પાસે કરાવવા ગ્ય માનતા નથી અને તે કર્માદાને કરનારની અનુમોદના કરવી તેને પણ ચગ્ય માનતા નથી.
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy