SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६५१ == १० शङ्ख पालक, " प्रमेयचन्द्रिका टीका श.८ उ. ५ ३ आजीविकमिद्धांत निरूपणम् अवविधः, ६ उदयः, ७ नामोदयः, ८ नर्मोदयः, ९ अनुपालक १९ अयंबुलः, १२ कातरश्च, 'इच्चेते दुवालसआजीवियोवा सगा, अरिहंतदेवतागा, अम्मा पिउनुस्मृसगा, पंचफलपडिक्कंता' इत्येते उपरि उक्ताः द्वादश आजीविकोपासकाः, अई ददेवताकाः गोशालकस्यैव तत्कल्पिताई त्वात् गोशालकरूपार्ह 'द्मक्ताः मातापित्रोः शुश्रूपकाः परिचारकाः, पञ्चफल प्रतिक्रान्ताः वक्ष्यमाणस्वरूपफलपञ्चकाद् निवृत्ताः, वर्ण्यफलान्याह तं जहा तद्यथा- 'उंचरेहिं, बडेहिं बोरेहिं, सत्तरेहिं पिलंखहिं.' उदुम्बरेभ्यः 'गूलर' पदवाच्यफलेभ्यः, वटेभ्यः वटवृक्षफलेभ्यः, वदरेभ्यः - वढरफलेभ्यः, सतरेभ्यः, सतरपदवाच्यफलविशेषेभ्यः पिप्पलेभ्यः पिप्पलवृक्षफलेभ्यः पञ्चभ्यः प्रति क्रान्ता इति पूर्वेणान्वयः, अत्र प्रतिक्रान्तापेक्षया उदुम्बरादिभ्यः पञ्चमी विभक्ति स्वसेया । पुनस्तानेव आजीविकोपासकानाह - ' पलंडुल्हसण कंदमूल विवज्जगा - तोललस्य २, उदविध ३ संविध, ४, अवविध ५, उदय ६, नामोदय ७, नदिय८, अनुपालक ९, शंखपालक १०, अगंपुल ११ और कातर १२ 'इच्चेते दुवालसआजीविओपासगा अरिहंतदेवतागा अम्मापिस्सूसगा, पंचफलपडिक्कंता ' ये १२ बारह आजीविकोपासक अर्हत देवके उपासक होते हैं-अर्थात् गोशालककोही अपना उपास्य अर्ह तदेव मानते हैं । मातापिताकी सेवा में ये लगे रहेते हैं । ये जिन पांच फलोंको वर्जनीय मानते हैं उनके नाम इस प्रकार से हैंउंबरेहिं, वडेहिं, बोरेहिं सन्तरेहिं, पिलंखूहिं ' उदुम्बर - गूलरका फल, बट-बटवृक्षका फल, बदर-बदर फल - बेर (बोर) सतर - इस नामका फल विशेष, पिलखू - पीपलका फल इन पांच फलोंसे दूर रहते हैं. अर्थात् इनका ये सेवन नहीं करते. 'पठंडुल्हसणकंदमूलविवज्जगा ' अवविध, (६) अध्य, (७) नामोहय, ( : ) नभेध्य, (८) अनुपासङ, (१०) शय्यास (११) अयुट्युस भने १२४ातर इच्चेते दुवालस आजीविओवासमा अरिहंत देवतागा अम्मा पिउसुसुगा, पंचफलपडिक ता આ ખાર વિકેાપાસકે અહુ ત દેવના ઉપાસક હોય છે— એટલે કે તેએ ગૌશાલકને જ પોતાના ઉત્સ્ય અતિ દેવ માને છે. તે માતાપિતાની સેવમાં લીન રહે છે તે નીચેનાં પાંચ ને વનીય ( ત્યાગ ४२वा साय भाने छे - 'उबरेहिं बडेहिं, वोरेहि, सत्तरेहिं पिलंखूहि (१) दुरगुसरनु ३ण, (२) वडना इण, (3) भोर, (४) सतर नामनां इसने (4) पिसौं भू-पिपजानुं भ्रूण. तेमा आा यांन्य प्रहारना ईजानु सेवन उश्ता नथी, ' पठंड ल्हसणकंदमूले विवज्जगा 1 4 , 1 - , 0
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy