SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श. ८ उ. ३ मू. ३ रत्नप्रभादि पृथिवीनिरूपणम् ५६५ एवं यदा तस्याश्चरमव्यपदेशो न संभवति, तदा 'चरमाणि' इति बहुवचनान्तव्यपदेशस्य का कथा, तथैव 'अचरमाणि' इति व्यपदेशस्यापि कथा . दूरे आस्ताम्, तथा चरमत्वस्य अचरमत्त्वस्य चाभावेन तत्पदेशकल्पनाया अप्यभाव एवेत्यभिप्रायेणाह-नो चरमान्तप्रदेशा नो वा अचरमान्तप्रदेशा, रत्नप्रभा पृथिवी इत्याशयः, किन्तु नियमात् नियमतः अचरमञ्च, चरमाणि च भवितुमर्हन्ति, तथाहि यद्यपि वस्तुगत्या उक्तयुक्तः रत्नप्रभायाः चरमाचरमत्वं न संभवति तथापि शिष्यजनानुग्रहाय यदि रत्नप्रभायाः पृथिव्या असंख्यातमदेशावगाढतया अनेकावयवविवक्षा क्रियते तदा रत्नप्रभाया प्रान्तभागावस्थितखण्डानामनेकत्वेन विवक्षया 'चरमाणि' तानि - प्रान्तभागवण्डानि इति बहुवचनान्ततया व्यपदेष्टु' शक्यते, तत्मान्तभाग-पीछे-कोई दूसरो पृथिवी है नहीं- अतः यह अचरमा- मध्यवतिनी भी नहीं कही जा सकती । इस तरह यह न प्रान्तवर्तिनी है और न मध्यवर्तिनी है। अतः जब इसमें एकवचनरूप चरमताका व्यपदेश नहीं बन सकता है तो फिर 'चरमाणि'ऐसे बहुवचनान्त चरमपदका प्रयोग भी वहां कैसे बन सकता है। अर्थात् नहीं बन सकता है । चरमता अचरमताके अभावसे तत्पदेश कल्पना का भी अर्थात चरमाचरमजन्य विभागका भी अभाव वहां आजाता है. इसी अभिप्रायको लेकर 'नो चरमान्तप्रदेशाः नो वा अचरमान्तप्रदेशाः' ऐसा कहा हैबहुवचनको अपेक्षासे रत्नप्रभापृथिवी न चरमान्त प्रदेशरूप है और न अचरमान्त प्रदेशरूप है । फिन्तु जब उसमें असंख्यात प्रदेशावगाढता मानी जाती है- नब असंख्यात प्रदेशोंमें उनकी स्थिति होनेसे वहां अनेक अवयवोंकी विवक्षा हो जाती है- इसलिये 'नियमात् તેની પછીથા બીજી કોઈ પૃથ્વી નથી તેટલા માટે તેને અચરમા-મધ્યવર્તીની પણ કહી શકાય નહી એ રીતે તે પ્રાતવતીની નથી અને મધ્યવર્તીની નથી. એથી તેમાં એક वयन३५ यरमतान। व्यपहेश मनत। नथी तो पछी 'चरमाणि 'मेवा महु વચનાઃ ચરમ પદને પ્રયોગ પણ કેવી રીતે બની શકે અર્થાત બની શકતો નથી ચરમતા અચરમતાના અભાવમાં તત પ્રદેશ કપનાને પણ અર્થાત ચરમા ચરમ જન્ય विभाग ५ अभाव भावी तय छ मे मलिप्रायने बने ‘नो चरमान्त प्रदेशा नो अचम्मान्त प्रदेशा' सेभ यु छे मक्यननी अपेक्षाये रत्नप्रभा पृथ्वी यरमान्त પ્રદેશરૂપ નથી અને અચરમાત પ્રદેશરૂપ પણ નથી કિત જ્યારે તેમાં અસંખ્યાત પ્રદેશવગાઢતા માનવામાં આવે છે ત્યારે અસ ખ્યાત પ્રદેશાવગાઢ હોવાથી અર્થાત આકાશના અસ ખ્યાત પ્રદેશમાં તેની પ્રદેશમાં તેની સ્થિતિ હોવાથી ત્યા અનેક અવયની વિવિક્ષા
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy