SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ५६४ भगवती सूत्रे गौतम ! इयं खल रत्नप्रभा पृथिवी नो चरमा, नो अचरमा, नो चरनान्तमदेशाः, नो अचरमान्तमदेशाः, किन्तु नियमात् अचरमम्, चरमाणि चं चरमान्तमदेशाच अचरमान्तमदेशाश्व, तत्र चरमायेवान्तर्वर्तित्वात् अन्ताश्चरमान्तास्तेषां प्रदेशास्तथा चरमान्तप्रदेशाः एवम् अचरमम् एवान्तो विभागोऽचरमान्तस्तस्य प्रदेशा अवरमान्तमदेशाः, भगवतो 'नो चरमा' - इत्याद्युत्तरस्यायमाशयः - यदि रत्नप्रभाया मध्येऽन्या पृथिवीस्यात्तदा तस्याञ्चरत्वं वक्तुं पायें तापि, किन्तु नान्या पृथिवी तन्मध्यवर्तिनी वर्तते अतो न चरमा रत्नप्रभा, चरमत्वस्य सापेक्षतया अत्रापेक्षणीयान्तराभावात्, एवं यदि रत्न भाया बाह्यतोऽन्या पृथिवी स्यात् तदा तदपेक्षया रत्नमभाया अचरमत्त्वं वक्तुं पायें तापि किन्तु नान्या बहिरस्ति अतोऽचरमापि रत्नप्रभा न भवितुमर्हति तथा च रत्नप्रभा न पश्चिमा, नापि मध्यमा इति भावः, चरमान्त प्रदेशोंवाली है ? या अचरमान्त प्रदेशोंवाली है ? इस भकार चार बहुवचनान्त चरमाचरमपद विषयक प्रश्न हैं । सो इन प्रश्नोंका उत्तर प्रभु ने ऐसा दिया है कि गौतम ! यह रत्नप्रभा पृथिवी न प्रान्तवर्तिनी है और न अप्रान्त मध्यवर्तिनी है । क्यों कि रत्नप्रभा पृथिवी के मध्य में यदि अन्य पृथिवी होती तो उसमें चरमता कही भी जा सकती थी, परन्तु एसी बात तो है नहीं- क्यों कि उसके मध्य में और कोई दूसरी पृथिवी नहीं है । इसलिये रत्नप्रभा पृथिवी में चरमता नहीं आती है । क्यों कि चरमता यह धर्म सापेक्ष होता है । अपेक्षणीय के अभाव में चरमता उसमें नहीं मानी जाती है । इसी तरह से यदि रत्नप्रभा पृथिवी के बाहर की ओर अन्य कोई पृथिवी होती तो उसकी अपेक्षा वह रत्नप्रभा पृथिवी मध्यवर्तिनी कहलाती हन्तु उसके पहिले और उसके बादमें પ્રદેશવાળી છે. આ રીતે ચાર મહુવચનાન્ત ચરમા ચરમ પદ વિષયક પ્રશ્ન કર્યાં છે તે પ્રશ્નના ઉત્તરમા પ્રભુ કહે છે કે હૈ ગૌતમ! આ રત્નપ્રભા પૃથ્વી પ્રાતવતી'ની નથી. અને અપ્રાતવતીની–મધ્યમ વતીની પણ નથી. કેમકે રત્નપ્રભા પૃથ્વીની મધ્યમાં જો અન્ય પૃથ્વી હેાય તે તેમા ચરમતા કરી શકાય છે પરંતુ એવી વાત નથી કેમકે તેની મધ્યમા ખીજી કાઇ પૃથ્વી નથી એટલા માટે રત્નપ્રભા પૃથ્વીમાં ચરમતા સંભવતી નવી કારણકે ચરમતા એ ધમ સાપેક્ષ હાય છે. અપેક્ષણીયના અભાવમાં ચરમતા તેમા માની શકાય નહી એજ રીતે જો રત્નપ્રભા પૃથ્વીની બહારની તરફ ખીજી કા પૃથ્વી હોય તે તે અપેક્ષાએ તે રત્નપ્રભા પૃથ્વી તે મધ્યવતીની કહેવાત કિંતુ તેની પહેલાં કે -
SR No.009316
Book TitleBhagwati Sutra Part 06
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages811
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy